Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 82 История о Раттхапале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 82 История о Раттхапале Далее >>
Закладка

297. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – "tvaṃ khosi [tvaṃ kho (sī. pī.)], samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. Na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti [anujānanti (sī. syā. kaṃ. pī.)] agārasmā anagāriyaṃ pabbajjāya. Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti? Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. Dutiyampi kho… tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – "tvaṃ khosi, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti? Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.

пали english - Thanissaro bhikkhu english - Бхиккху Бодхи Комментарии
297.Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – "tvaṃ khosi [tvaṃ kho (sī. pī.)], samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato. So Ratthapala's friends went to Ratthapala and, on arrival, said to him, "Friend Ratthapala, you are your parents' only son... 10. Then the clansman Ratthapala's friends went to him and said: "Friend Ratthapala, you are your parents' only son, dear and beloved. You have been raised in comfort, brought up in comfort; Аналогично у Таниссаро бикку Then Ratthapala's parents went to his friends and said to them, "My dears, Ratthapala has lain down on the bare floor, [...
Все комментарии (2)
Na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi. you know nothing of suffering, friend Ratthapala.
Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya.
Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca; bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Get up, friend Ratthapala. Eat, drink, & enjoy yourself... Get up, friend Ratthapala, eat, drink, and amuse yourself. While eating, drinking, and amusing yourself, you can be happy enjoying sensual pleasures and making merit.
Na taṃ mātāpitaro anujānissanti [anujānanti (sī. syā. kaṃ. pī.)] agārasmā anagāriyaṃ pabbajjāya. Your parents do not permit you to go forth from the home life into homelessness.
Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. Even in case of your death they would lose you unwillingly,
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti? How could your parents — while you're alive — give their permission for you to go forth from the household life into homelessness?" so how could they give you their permission to go forth from the home life into homelessness while you are still living?"
Evaṃ vutte, raṭṭhapālo kulaputto tuṇhī ahosi. When this was said, Ratthapala remained silent. When this was said, the clansman Ratthapala was silent.
Dutiyampi kho… tatiyampi kho raṭṭhapālassa kulaputtassa sahāyakā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – "tvaṃ khosi, samma raṭṭhapāla, mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhato, na tvaṃ, samma raṭṭhapāla, kassaci dukkhassa jānāsi, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti. A second time... A third time, his friends said to him, "Friend Ratthapala, you are your parents' only son... For the second time...For the third time his friends said to him: "Friend Ratthapala...
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya?
Uṭṭhehi, samma raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Get up, friend Ratthapala. Eat, drink, & enjoy yourself...
Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti? How could your parents — while you're alive — give their permission for you to go forth from the household life into homelessness? " ...how could they give you their permission to go forth from the home life into homelessness while you are still living?"
Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi. A third time, Ratthapala remained silent. For the third time the clansman Ratthapala was silent.