Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 82 История о Раттхапале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 82 История о Раттхапале Далее >>
Закладка

298. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ – "ammatātā, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno – 'idheva me maraṇaṃ bhavissati pabbajjā vā'ti. Sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva [tatthevassa (sī.)] maraṇaṃ āgamissati. Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa [kā cassa (sī.)] aññā gati bhavissati? Idheva paccāgamissati. Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā"ti. "Anujānāma, tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana [pana te (syā. kaṃ. ka.)] mātāpitaro uddassetabbā"ti. Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – "uṭṭhehi, samma raṭṭhapāla ["tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato, na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, (sī. pī. ka.)], anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbajitena ca pana te mātāpitaro uddassetabbā"ti.

пали english - Thanissaro bhikkhu english - Бхиккху Бодхи Комментарии
298.Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṃ – "ammatātā, eso raṭṭhapālo kulaputto tattheva anantarahitāya bhūmiyā nipanno – 'idheva me maraṇaṃ bhavissati pabbajjā vā'ti. So Ratthapala's friends went to his parents and, on arrival, said to them, "Mom, Dad, Ratthapala is lying there on the bare floor, [having said,] 'Here will be my death or my going-forth. 11. Then the clansman Ratthapala's friends went to his parents and said to them: "Mother and father, the clansman Ratthapala is lying down there on the bare floor, having said: 'Right here I shall either die or get the going forth.'
Sace tumhe raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva [tatthevassa (sī.)] maraṇaṃ āgamissati. If you don't give him your permission to go forth from the household life into homelessness, right there will be his death. Now if you do not give him your permission to go forth from the home life into homelessness, he will die there.
Sace pana tumhe raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. But if you do give him your permission... then even when he has gone forth, you will see him. But if you give him your permission, you will see him after he has gone forth.
Sace raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa [kā cassa (sī.)] aññā gati bhavissati? And if he does not enjoy going forth from the household life into homelessness, where else will he go? And if he does not enjoy the going forth, what else can he do then
Idheva paccāgamissati. He'll return right here. but return here?
Anujānātha raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyā"ti. So please give him permission to go forth from the household life into homelessness." So give him your permission to go forth from the home life into homelessness."
"Anujānāma, tātā, raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya. "Then, dears, we give our permission for Ratthapala to go forth from the household life into homelessness. "Then, dears, we give the clansman Ratthapala permission to go forth from the home life into homelessness.
Pabbajitena ca pana [pana te (syā. kaṃ. ka.)] mātāpitaro uddassetabbā"ti. But when he has gone forth, he must visit his parents." But when he has gone forth, he must visit his parents."
Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālo kulaputto tenupasaṅkamiṃsu; upasaṅkamitvā raṭṭhapālaṃ kulaputtaṃ etadavocuṃ – "uṭṭhehi, samma raṭṭhapāla ["tvaṃ khosi samma raṭṭhapāla mātāpitūnaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato, na tvaṃ samma raṭṭhapāla kassaci dukkhassa jānāsi, uṭṭhehi samma raṭṭhapāla bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu, (sī. pī. ka.)], anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Then Ratthapala's friends went to him and said, "Get up, Ratthapala. Your parents give their permission for you to go forth from the household life into homelessness. Then the clansman Ratthapala's friends went to him and told him: "Get up, friend Ratthapala. Your parents permit you to go forth from the home life into homelessness.
Pabbajitena ca pana te mātāpitaro uddassetabbā"ti. But when you have gone forth, you must visit your parents." But when you have gone forth, you must visit your parents."