| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Ime akusalā saṅkappā; tamahaṃ, thapati, veditabbanti vadāmi. Itosamuṭṭhānā akusalā saṅkappā ; tamahaṃ, thapati, veditabbanti vadāmi. Idha akusalā saṅkappā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. Evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Ime akusalā saṅkappā; tamahaṃ, thapati, veditabbanti vadāmi. | And I say, it must be understood thus: 'These are unwholesome intentions', | |
| Itosamuṭṭhānā akusalā saṅkappā ; tamahaṃ, thapati, veditabbanti vadāmi. | and thus 'Unwholesome intentions originate from this', | |
| Idha akusalā saṅkappā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. | and thus: 'Unwholesome intentions cease without remainder here', | |
| Evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi. | and thus 'One practising in this way is practising the way to the cessation of unwholesome intentions.' |