| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Ime kusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. Itosamuṭṭhānā kusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. Idha kusalā sīlā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Ime kusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. | And I say, it must be understood thus: "These are wholesome habits', | |
| Itosamuṭṭhānā kusalā sīlā; tamahaṃ, thapati, veditabbanti vadāmi. | and thus: 'Wholesome habits originate from this,' | |
| Idha kusalā sīlā aparisesā nirujjhanti; tamahaṃ, thapati, veditabbanti vadāmi. | and thus: 'Wholesome habits cease without remainder here', | |
| Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti; tamahaṃ, thapati, veditabbanti vadāmi. | and thus: 'One practising in this way is practising the way to the cessation of wholesome habits.' |