| Закладка |
150.
"Evameva panudāyi, idhekacce moghapurisā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti. Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro – seyyathāpi, udāyi, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti. Yo nu kho, udāyi, evaṃ vadeyya – 'yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, tañhi tassā abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhana'nti; sammā nu kho so, udāyi, vadamāno vadeyyā"ti? "No hetaṃ, bhante. Yena sā, bhante, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, tañhi tassā balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro"ti. "Evameva kho, udāyi, idhekacce moghapurisā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti? Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro".
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
150."Evameva panudāyi, idhekacce moghapurisā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti.
|
7. "So too, Udayin, there are certain misguided men here who, when told by me 'Abandon this,' say: 'What, such a mere trifle, such a little thing as this? This recluse is much too exacting!'
|
|
|
Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti.
|
And they do not abandon that and they show discourtesy towards me
|
|
|
Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro – seyyathāpi, udāyi, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti.
|
as well as towards those bhikkhus desirous of training. For them that thing becomes a strong, stout, tough, unrotting tether and a thick yoke. 8. "Suppose, Udayin, a quail were tethered by a rotting creeper and would thereby expect injury, captivity, or death.
|
Видимо у ББ после bhikkhū sikkhākāmā стояла точка и то, что до неё было частью предыдущего предложения.
Все комментарии (1)
|
|
Yo nu kho, udāyi, evaṃ vadeyya – 'yena sā laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, tañhi tassā abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhana'nti; sammā nu kho so, udāyi, vadamāno vadeyyā"ti?
|
Now suppose someone said: 'The rotting creeper by which that quail is tethered and thereby expects injury, captivity, or death, is for her a feeble, weak, rotting, coreless tether.' Would he be speaking rightly?"
|
|
|
"No hetaṃ, bhante.
|
"No, venerable sir.
|
|
|
Yena sā, bhante, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti, tañhi tassā balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro"ti.
|
For that quail the rotting creeper by which she is tethered and thereby expects injury, captivity, or death, is a strong, stout, tough, unrotting tether and a thick yoke."
|
|
|
"Evameva kho, udāyi, idhekacce moghapurisā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ samaṇo'ti?
|
"So too, Udayin there are certain misguided men here who, when told by me 'Abandon this' ...
|
|
|
Te tañceva nappajahanti, mayi ca appaccayaṃ upaṭṭhāpenti.
|
do not abandon that and they show discourtesy towards me
|
|
|
Ye ca bhikkhū sikkhākāmā tesaṃ taṃ, udāyi, hoti balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro".
|
as well as towards those bhikkhus desirous of training. For them that thing becomes a strong, stout, tough, unrotting tether and a thick yoke.
|
|