| Закладка |
149.
Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā'ti. Mayañhi, bhante, pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle. Ahu kho so, bhante, samayo yaṃ bhagavā bhikkhū āmantesi – 'iṅgha tumhe, bhikkhave, etaṃ divāvikālabhojanaṃ pajahathā'ti. Tassa mayhaṃ, bhante, ahudeva aññathattaṃ, ahudeva [ahu (sī. pī.)] domanassaṃ – 'yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā'ti. Te mayaṃ, bhante, bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ divāvikālabhojanaṃ pajahimhā. Te mayaṃ, bhante, sāyañceva bhuñjāma pāto ca. Ahu kho so, bhante, samayo yaṃ bhagavā bhikkhū āmantesi – 'iṅgha tumhe, bhikkhave, etaṃ rattiṃvikālabhojanaṃ pajahathā'ti. Tassa mayhaṃ, bhante, ahudeva aññathattaṃ ahudeva domanassaṃ – 'yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā'ti. Bhūtapubbaṃ, bhante, aññataro puriso divā sūpeyyaṃ labhitvā evamāha – 'handa ca imaṃ nikkhipatha, sāyaṃ sabbeva samaggā bhuñjissāmā'ti. Yā kāci, bhante, saṅkhatiyo sabbā tā rattiṃ, appā divā. Te mayaṃ, bhante, bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ rattiṃvikālabhojanaṃ pajahimhā. Bhūtapubbaṃ, bhante, bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi pavisanti, oligallepi papatanti, kaṇṭakāvāṭampi [kaṇṭakavattampi (sī. pī.), kaṇṭakarājimpi (syā. kaṃ.)] ārohanti, suttampi gāviṃ ārohanti, māṇavehipi samāgacchanti katakammehipi akatakammehipi, mātugāmopi te [tena (ka.)] asaddhammena nimanteti. Bhūtapubbāhaṃ, bhante, rattandhakāratimisāyaṃ piṇḍāya carāmi. Addasā kho maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī. Disvā maṃ bhītā vissaramakāsi – 'abhumme [abbhumme (sī. pī.)] pisāco vata ma'nti! Evaṃ vutte, ahaṃ, bhante, taṃ itthiṃ etadavocaṃ – 'nāhaṃ, bhagini, pisāco; bhikkhu piṇḍāya ṭhito'ti. 'Bhikkhussa ātumārī, bhikkhussa mātumārī [ṭhito'ti. bhikkhussa ātumātumārī (ka.)] ! Varaṃ te, bhikkhu, tiṇhena govikantanena kucchi parikanto, na tveva varaṃ yaṃ [na tveva yā (sī. pī.)] rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasī'ti [carasāti (sī. pī.)]. Tassa mayhaṃ, bhante, tadanussarato evaṃ hoti – 'bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā"'ti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
149.Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ etadavoca – "idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 'bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā'ti.
|
and told him: 6. "Here, venerable sir, while I was alone in meditation, the following thought arose in my mind: 'How many painful states has the Blessed One rid us of! ...How many wholesome states has the Blessed One brought us!'
|
|
|
Mayañhi, bhante, pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle.
|
Venerable sir, formerly we used to eat in the evening, in the morning, and during the day outside the proper time.
|
|
|
Ahu kho so, bhante, samayo yaṃ bhagavā bhikkhū āmantesi – 'iṅgha tumhe, bhikkhave, etaṃ divāvikālabhojanaṃ pajahathā'ti.
|
Then there was an occasion when the Blessed One addressed the bhikkhus thus: 'Bhikkhus, please abandon that daytime meal outside the proper time.'
|
|
|
Tassa mayhaṃ, bhante, ahudeva aññathattaṃ, ahudeva [ahu (sī. pī.)] domanassaṃ – 'yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā'ti.
|
Venerable sir, I was upset and sad, thinking: 'Faithful householders give us good food of various kinds during the day outside the proper time, yet the Blessed One tells us to abandon it, the Sublime One tells us to relinquish it.'
|
|
|
Te mayaṃ, bhante, bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ divāvikālabhojanaṃ pajahimhā.
|
Out of our love and respect for the Blessed One, and out of shame and fear of wrongdoing, we abandoned that daytime meal outside the proper time.
|
|
|
Te mayaṃ, bhante, sāyañceva bhuñjāma pāto ca.
|
"Then we ate only in the evening and in the morning.
|
|
|
Ahu kho so, bhante, samayo yaṃ bhagavā bhikkhū āmantesi – 'iṅgha tumhe, bhikkhave, etaṃ rattiṃvikālabhojanaṃ pajahathā'ti.
|
Then there was an occasion when the Blessed One addressed the bhikkhus thus: 'Bhikkhus, please abandon that night meal, which is outside the proper time.'
|
|
|
Tassa mayhaṃ, bhante, ahudeva aññathattaṃ ahudeva domanassaṃ – 'yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ tassapi no bhagavā pahānamāha, tassapi no sugato paṭinissaggamāhā'ti.
|
Venerable sir, I was upset and sad, thinking: 'The Blessed One tells us to abandon the more sumptuous of our two meals, the Sublime One tells us to relinquish it.'
|
|
|
Bhūtapubbaṃ, bhante, aññataro puriso divā sūpeyyaṃ labhitvā evamāha – 'handa ca imaṃ nikkhipatha, sāyaṃ sabbeva samaggā bhuñjissāmā'ti.
|
Once, venerable sir, a certain man had obtained some soup during the day and he said: 'Put that aside and we will all eat it together in the evening.'
|
|
|
Yā kāci, bhante, saṅkhatiyo sabbā tā rattiṃ, appā divā.
|
[Nearly] all cooking is done at night, little by day.
|
|
|
Te mayaṃ, bhante, bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evaṃ taṃ rattiṃvikālabhojanaṃ pajahimhā.
|
Out of our love and respect for the Blessed One, and out of shame and fear of wrongdoing, we abandoned that night meal, which was outside the proper time.
|
|
|
Bhūtapubbaṃ, bhante, bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi pavisanti, oligallepi papatanti, kaṇṭakāvāṭampi [kaṇṭakavattampi (sī. pī.), kaṇṭakarājimpi (syā. kaṃ.)] ārohanti, suttampi gāviṃ ārohanti, māṇavehipi samāgacchanti katakammehipi akatakammehipi, mātugāmopi te [tena (ka.)] asaddhammena nimanteti.
|
"It has happened, venerable sir, that bhikkhus wandering for alms in the thick darkness of the night have walked into a cesspit, fallen into a sewer, walked into a thornbush, and fallen over a sleeping cow; they have met hoodlums who had already committed a crime and those planning one, and they have been sexually enticed by women.
|
|
|
Bhūtapubbāhaṃ, bhante, rattandhakāratimisāyaṃ piṇḍāya carāmi.
|
Once, venerable sir, I went wandering for alms in the thick darkness of the night.
|
|
|
Addasā kho maṃ, bhante, aññatarā itthī vijjantarikāya bhājanaṃ dhovantī.
|
A woman washing a pot saw me by a flash of lightning
|
|
|
Disvā maṃ bhītā vissaramakāsi – 'abhumme [abbhumme (sī. pī.)] pisāco vata ma'nti!
|
and screamed out in terror: 'Mercy me, a devil has come for me!'
|
|
|
Evaṃ vutte, ahaṃ, bhante, taṃ itthiṃ etadavocaṃ – 'nāhaṃ, bhagini, pisāco; bhikkhu piṇḍāya ṭhito'ti.
|
I told her: 'Sister, I am no devil, I am a bhikkhu waiting for alms.' -
|
|
|
'Bhikkhussa ātumārī, bhikkhussa mātumārī [ṭhito'ti. bhikkhussa ātumātumārī (ka.)] !
|
'Then it's a bhikkhu whose ma's died and whose pa's died!
|
|
|
Varaṃ te, bhikkhu, tiṇhena govikantanena kucchi parikanto, na tveva varaṃ yaṃ [na tveva yā (sī. pī.)] rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasī'ti [carasāti (sī. pī.)].
|
Better, bhikkhu, that you get your belly cut open with a sharp butcher's knife than this prowling for alms for your belly's sake in the thick darkness of the night!'
|
|
|
Tassa mayhaṃ, bhante, tadanussarato evaṃ hoti – 'bahūnaṃ vata no bhagavā dukkhadhammānaṃ apahattā, bahūnaṃ vata no bhagavā sukhadhammānaṃ upahattā; bahūnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā, bahūnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattā"'ti.
|
Venerable sir, when I recollected that I thought: 'How many painful states has the Blessed One rid us of! How many pleasant states has the Blessed One brought us! How many unwholesome states has the Blessed One rid us of! How many wholesome states has the Blessed One brought us!"
|
|