| Закладка |
151.
"Idha panudāyi, ekacce kulaputtā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā'ti? Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā [paradavuttā (sī. syā. kaṃ. pī.)] migabhūtena cetasā viharanti. Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ – seyyathāpi, udāyi, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati. Yo nu kho, udāyi, evaṃ vadeyya – 'yehi so rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati, tañhi tassa balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro'ti; sammā nu kho so, udāyi, vadamāno vadeyyā"ti? "No hetaṃ, bhante. Yehi so, bhante, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati, tañhi tassa abalaṃ bandhanaṃ - pe - asārakaṃ bandhana"nti. "Evameva kho, udāyi, idhekacce kulaputtā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā'ti? Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti. Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti. Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ".
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
151."Idha panudāyi, ekacce kulaputtā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā'ti?
|
9. "Udayin, there are certain clansmen here who, when told by me 'Abandon this say: 'What, such a mere trifle, such a little thing to be abandoned as this, the Blessed One tells us to abandon, the Sublime One tells us to relinquish.'
|
|
|
Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti.
|
Yet they abandon that and do not show discourtesy towards me
|
|
|
Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā [paradavuttā (sī. syā. kaṃ. pī.)] migabhūtena cetasā viharanti.
|
or towards those bhikkhus desirous of training. Having abandoned it, they live at ease, unruffled, subsisting on others' gifts, with mind [as aloof] as a wild deer's.
|
|
|
Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ – seyyathāpi, udāyi, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati.
|
For them that thing becomes a feeble, weak, rotting, coreless tether. 10. "Suppose, Udayin, a royal tusker elephant with tusks as long as chariot-poles, full-grown in stature, high-bred and accustomed to battle, were tethered by stout leather thongs, but by simply twisting his body a little he could break and burst the thongs and then go where he likes.
|
|
|
Yo nu kho, udāyi, evaṃ vadeyya – 'yehi so rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati, tañhi tassa balavaṃ bandhanaṃ, daḷhaṃ bandhanaṃ, thiraṃ bandhanaṃ, apūtikaṃ bandhanaṃ, thūlo, kaliṅgaro'ti; sammā nu kho so, udāyi, vadamāno vadeyyā"ti?
|
Now suppose someone said: 'The stout leather thongs by which this royal tusker elephant is tethered...are for him a strong, stout, tough, unrotting tether and a thick yoke.' Would he be speaking rightly?"
|
|
|
"No hetaṃ, bhante.
|
"No, venerable sir.
|
|
|
Yehi so, bhante, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni saṃchinditvā saṃpadāletvā yena kāmaṃ pakkamati, tañhi tassa abalaṃ bandhanaṃ - pe - asārakaṃ bandhana"nti.
|
The stout leather thongs by which that royal tusker elephant is tethered, which by simply twisting his body a little he could break and burst and then go where he likes, are for him a feeble, weak, rotting, coreless tether."
|
|
|
"Evameva kho, udāyi, idhekacce kulaputtā 'idaṃ pajahathā'ti mayā vuccamānā te evamāhaṃsu – 'kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha, yassa no sugato paṭinissaggamāhā'ti?
|
"So too, Udayin, there are certain clansmen here who, when told by me 'Abandon this'...
|
|
|
Te tañceva pajahanti, mayi ca na appaccayaṃ upaṭṭhāpenti.
|
abandon that and do not show discourtesy towards me
|
|
|
Ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradattavuttā migabhūtena cetasā viharanti.
|
or towards those bhikkhus desirous of training. Having abandoned it, they live at ease, unruffled, subsisting on others' gifts, with mind [as aloof] as a wild deer's.
|
|
|
Tesaṃ taṃ, udāyi, hoti abalaṃ bandhanaṃ, dubbalaṃ bandhanaṃ, pūtikaṃ bandhanaṃ, asārakaṃ bandhanaṃ".
|
For them that thing becomes a feeble, weak, rotting, coreless tether.
|
|