пали |
english - Бхиккху Бодхи |
Комментарии |
131."Sutavā ca kho, ānanda, ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena; uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti.
|
6 "A well-taught noble disciple who has regard for noble ones and is skilled and disciplined in their Dhamma, who has regard for true men and is skilled and disciplined in their Dhamma, does not abide with a mind obsessed and enslaved by personality view; he understands as it actually is the escape from the arisen personality view,
|
|
Tassa sā sakkāyadiṭṭhi sānusayā pahīyati.
|
and personality view together with the underlying tendency to it is abandoned in him.653
|
|
Na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena; uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti.
|
He does not abide with a mind obsessed and enslaved by doubt...
|
|
Tassa sā vicikicchā sānusayā pahīyati.
|
|
|
Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena; uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti.
|
by adherence to rules and observances...
|
|
Tassa so sīlabbataparāmāso sānusayo pahīyati.
|
|
|
Na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena; uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti.
|
by sensual lust...
|
|
Tassa so kāmarāgo sānusayo pahīyati.
|
|
|
Na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena; uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti.
|
by ill will; he understands as it actually is the escape from the arisen ill will,
|
|
Tassa so byāpādo sānusayo pahīyati.
|
and ill will together with the underlying tendency to it is abandoned in him.
|
|