Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 64 Большое наставление Малункье
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 64 Большое наставление Малункье Далее >>
Закладка

130. "Idhānanda, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena; uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena; uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena; uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena ; uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena; uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
130."Idhānanda, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena; uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti. 5. "Here, Ananda, an untaught ordinary person who has no regard for noble ones and is unskilled and undisciplined in their Dhamma, who has no regard for true men and is unskilled and undisciplined in their Dhamma, abides with a mind obsessed and enslaved by personality view, and he does not understand as it actually is the escape from the arisen personality view; 5. "Here, Ananda, an untaught ordinary person who has no regard for noble ones and is unskilled and undisciplined in their Dhamma, who has no regard for true men and is unskilled and undisciplined in their Dhamma, abides with a mind obsessed and enslaved by personality view, and he does not understand as it actually is the escape from the arisen personality view;
Tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ. and when that personality view has become habitual and is uneradicated in him, it is a lower fetter.
Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena; uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. He abides with a mind obsessed and enslaved by doubt... He abides with a mind obsessed and enslaved by doubt...
Tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyaṃ saṃyojanaṃ.
Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbataparāmāsaparetena; uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti. by adherence to rules and observances... by adherence to rules and observances...
Tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ.
Kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena ; uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. by sensual lust... by sensual lust...
Tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ.
Byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena; uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. by ill will, and he does not understand as it actually is the escape from arisen ill will; by ill will, and he does not understand as it actually is the escape from arisen ill will;
Tassa so byāpādo thāmagato appaṭivinīto orambhāgiyaṃ saṃyojanaṃ. and when that ill will has become habitual and is uneradicated in him, it is a lower fetter.