Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 63 Малое наставление Малункьяпутте
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 63 Малое наставление Малункьяпутте Далее >>
Закладка

126. "Yo kho, mālukyaputta, evaṃ vadeyya – 'na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – "sassato loko"ti vā, "asassato loko"ti vā - pe - "neva hoti na na hoti tathāgato paraṃ maraṇā"ti vāti, abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṃ kareyya. Seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. So evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, evaṃnāmo evaṃgotto iti vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, amukasmiṃ gāme vā nigame vā nagare vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi viddho, yadi vā akkassa yadi vā saṇhassa [saṇṭhassa (sī. syā. kaṃ. pī.)] yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yadi vā gacchaṃ yadi vā ropima'nti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa pattehi vājitaṃ [vākhittaṃ (ka.)] yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṃ yadi vā gavassa yadi vā mahiṃsassa yadi vā bheravassa [roruvassa (sī. syā. kaṃ. pī.)] yadi vā semhārassā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yenamhi viddho, yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapatta'nti – aññātameva taṃ, mālukyaputta, tena purisena assa, atha so puriso kālaṃ kareyya. Evameva kho, mālukyaputta, yo evaṃ vadeyya – 'na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – "sassato loko"ti vā "asassato loko"ti vā - pe - "neva hoti na na hoti tathāgato paraṃ maraṇā"ti vāti – abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṅkareyya.

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
126."Yo kho, mālukyaputta, evaṃ vadeyya – 'na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – "sassato loko"ti vā, "asassato loko"ti vā - pe - "neva hoti na na hoti tathāgato paraṃ maraṇā"ti vāti, abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṃ kareyya. 5. "If anyone should say thus: 'I will not lead the holy life under the Blessed One until the Blessed One declares to me "the world is eternal"...or "after death a Tathagata neither exists nor does not exist.'" that would still remain undeclared by the Tathagata and meanwhile that person would die. Малункьяпутта, тот, кто скажет: "Я не буду жить возвышенную жизнь под руководством Благословенного пока Благословенный не объяснит мне: "Мир вечен" или "Мир не вечен" ... "Татхагата ни существует ни не существует после смерти" - это так и останется необъяснённым Татхагатой, а в то время человек скончается.
Seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. Suppose, Malunkyaputta, a man were wounded by an arrow thickly smeared with poison, Подобно тому, как если бы в человека попали стрелой, густо смазанной ядом.
Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. and his friends and companions, his kinsmen and relatives, brought a surgeon to treat him. Его друзья и партнёры, родня и родственники вызвали к нему хирурга.
So evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, evaṃnāmo evaṃgotto iti vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, amukasmiṃ gāme vā nigame vā nagare vā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi viddho, yadi vā akkassa yadi vā saṇhassa [saṇṭhassa (sī. syā. kaṃ. pī.)] yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yadi vā gacchaṃ yadi vā ropima'nti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa pattehi vājitaṃ [vākhittaṃ (ka.)] yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṃ yadi vā gavassa yadi vā mahiṃsassa yadi vā bheravassa [roruvassa (sī. syā. kaṃ. pī.)] yadi vā semhārassā'ti; so evaṃ vadeyya – 'na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yenamhi viddho, yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapatta'nti – aññātameva taṃ, mālukyaputta, tena purisena assa, atha so puriso kālaṃ kareyya. The man would say: I will not let the surgeon pull out this arrow until I know whether the man who wounded me was a noble or a brahmin or a merchant or a worker.' And he would say: 'I will not let the surgeon pull out this arrow until I know the name and clan of the man who wounded me; ...until I know whether the man who wounded me was tall or short or of middle height; ...until I know whether the man who wounded me was dark or brown or golden-skinned; ...until I know whether the man who wounded me lives in such a village or town or city; ...until I know whether the bow that wounded me was a long bow or a crossbow; ...until I know whether the bowstring that wounded me was fibre or reed or sinew or hemp or bark; ...until I know whether the shaft that wounded me was wild or cultivated; ...until I know with what kind of feathers the shaft that wounded me was fitted - whether those of a vulture or a crow or a hawk or a peacock or a stork; ...until I know with what kind of sinew the shaft that wounded me was bound - whether that of an ox or a buffalo or a lion or a monkey; ...until I know what kind of arrow it was that wounded me - whether it was hoof-tipped or curved or barbed or calf-toothed or oleander.' "All this would still not be known to that man and meanwhile he would die. И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю кем был ранивший меня человек: кшатрий, брахман, вайшья или шудра". И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю кем был ранивший меня человек: как его имя и из какого он клана." И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю каким был ранивший меня человек: тёмный, коричневый или золотистого цвета кожи." И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю каким был ранивший меня человек: живёт ли он в такой-то деревне, торговом городе или большом городе." И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю каким был лук, из которого меня ранили: длинный лук или арбалет." И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю какой была тетива лука, из которого меня ранили: из волокна, тростника, сухожилия, конопли или коры." И он сказал бы так: "Я не позволю извлекать эту стрелу, пока не узнаю каким было древко стрелы, которой меня ранили: из дикого растения или выращенного." "Я не позволю извлекать эту стрелу, пока не узнаю каким было оперение стрелы, которой меня ранили: из пера стервятника, вороны, ястреба, павлина или аиста." "Я не позволю извлекать эту стрелу, пока не узнаю каким сухожилием было связано древко стрелы, которой меня ранили: сухожилием буйвола, льва или обезьяны." "Я не позволю извлекать эту стрелу, пока не узнаю какой была стрела, которой меня ранили: обычная стрела, охотничья стрела, с шипами, в виде зуба телёнка или из олеандра."" Всё это так и останется тому человеку неизвестным, а в то время он скончается.
Evameva kho, mālukyaputta, yo evaṃ vadeyya – 'na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – "sassato loko"ti vā "asassato loko"ti vā - pe - "neva hoti na na hoti tathāgato paraṃ maraṇā"ti vāti – abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṅkareyya. So too, Malunkyaputta, if anyone should say thus: 'I will not lead the holy life under the Blessed One until the Blessed One declares to me: "the world is eternal"...or "after death a Tathagata neither exists nor does not exis." that would still remain undeclared by the Tathagata and meanwhile that person would die. Точно так же, Малункьяпутта, тот, кто скажет: "Я не буду жить возвышенную жизнь под руководством Благословенного пока Благословенный не объяснит мне: ""Мир вечен" или "Мир не вечен" ... "Татхагата ни существует ни не существует после смерти" - это так и останется необъяснённым Татхагатой, а в то время человек скончается.