| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
123. Atha kho āyasmā mālukyaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca – |
| пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
| 123.Atha kho āyasmā mālukyaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. | 3. Then, when it was evening, the venerable Malunkyaputta rose from meditation and went to the Blessed One. | Затем почтенный Малункьяпутта в вечернее время, прервав своё уединение, пришёл туда, где находился Благословенный. Придя он выразил почтение Благословенному и сел в стороне. | |
| Ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca – | After paying homage to him, he sat down at one side and told him: | Сидя в стороне почтенный Малункьяпутта так сказал Благословенному: |