Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 61 Наставление Рахуле в Амбалаттхике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 61 Наставление Рахуле в Амбалаттхике Далее >>
Закладка

"Katvāpi te, rāhula, vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati [saṃvatti (sī. pī.)], parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti? Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, vacīkammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ, vivaritabbaṃ, uttānīkattabbaṃ ; desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka'nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu.

пали english - Бхиккху Бодхи Комментарии
"Katvāpi te, rāhula, vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati [saṃvatti (sī. pī.)], parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti? "Also, Rahula, after you have done an action with the speech, you should reflect upon that same speech action thus: 'Does this action that I have done with the speech lead to my own affliction, or to the affliction of others, or to the affliction of both? Was it an unwholesome speech action with painful consequences, with painful results?'
Sace kho tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, vacīkammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ, vivaritabbaṃ, uttānīkattabbaṃ ; desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ. When you reflect, if you know: 'This action that I have done with the speech leads to my own affliction, or to the affliction of others, or to the affliction of both; it was an unwholesome speech action with painful consequences, with painful results,' then you should confess such a speech action, reveal it, and lay it open to the Teacher or to your wise companions in the holy life. Having confessed it, revealed it, and laid it open, you should undertake restraint for the future.
Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka'nti, teneva tvaṃ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. But when you reflect, if you know: 'This action that I have done with the speech does not lead to my own affliction, or to the affliction of others, or to the affliction of both; it was a wholesome speech action with pleasant consequences, pleasant results,' you can abide happy and glad, training day and night in wholesome states.