| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
111. "Yadeva tvaṃ, rāhula, manasā kammaṃ kattukāmo ahosi, tadeva te manokammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti? Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, manasā kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya, na ubhayabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka'nti, evarūpaṃ te, rāhula, manasā kammaṃ karaṇīyaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 111."Yadeva tvaṃ, rāhula, manasā kammaṃ kattukāmo ahosi, tadeva te manokammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti? | "Rahula, when you wish to do an action with the mind, you should reflect upon that same mind action thus: 'Would this action that I wish to do with the mind lead to my own affliction, or to the affliction of others, or to the affliction of both? Is it an unwholesome mind action with painful consequences, with painful results?' | |
| Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, manasā kammaṃ sasakkaṃ na karaṇīyaṃ. | When you reflect, if you know: 'This action that I wish to do with the mind would lead to my own affliction, or to the affliction of others, or to the affliction of both; it is an unwholesome mind action with painful consequences, with painful results,' then you definitely should not do such an action with the mind. | |
| Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya, na ubhayabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipāka'nti, evarūpaṃ te, rāhula, manasā kammaṃ karaṇīyaṃ. | But when you reflect, if you know: 'This action that I wish to do with the mind would not lead to my own affliction, or to the affliction of others, or to the affliction of both; it is a wholesome mind action with pleasant consequences, with pleasant results.’ then you may do such an action with the mind. |