Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 61 Наставление Рахуле в Амбалаттхике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 61 Наставление Рахуле в Амбалаттхике Далее >>
Закладка

"Karontenapi, rāhula, vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti? Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti, paṭisaṃhareyyāsi tvaṃ, rāhula, evarūpaṃ vacīkammaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka'nti, anupadajjeyyāsi, tvaṃ rāhula, evarūpaṃ vacīkammaṃ.

пали english - Бхиккху Бодхи Комментарии
"Karontenapi, rāhula, vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti? "Also, Rahula, while you are doing an action with the speech, you should reflect upon that same speech action thus: 'Does this action that I am doing with the speech lead to my own affliction, or to the affliction of others, or to the affliction of both? Is it an unwholesome speech action with painful consequences, with painful results?'
Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati, parabyābādhāyapi saṃvattati, ubhayabyābādhāyapi saṃvattati – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti, paṭisaṃhareyyāsi tvaṃ, rāhula, evarūpaṃ vacīkammaṃ. When you reflect, if you know: 'This action that I am doing with the speech leads to my own affliction, or to the affliction of others, or to the affliction of both; it is an unwholesome speech action with painful consequences, with painful results,' then you should suspend such a speech action.
Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati, na parabyābādhāyapi saṃvattati, na ubhayabyābādhāyapi saṃvattati – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka'nti, anupadajjeyyāsi, tvaṃ rāhula, evarūpaṃ vacīkammaṃ. But when you reflect, if you know: 'This action that I am doing with the speech does not lead to my own affliction, or to the affliction of others, or to the affliction of both; it is a wholesome speech action with pleasant consequences, with pleasant results,' then you may continue in such a speech action.