| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
110. "Yadeva tvaṃ, rāhula, vācāya kammaṃ kattukāmo ahosi, tadeva te vacīkammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti? Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka'nti, evarūpaṃ te, rāhula, vācāya kammaṃ karaṇīyaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 110."Yadeva tvaṃ, rāhula, vācāya kammaṃ kattukāmo ahosi, tadeva te vacīkammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti? | "Rahula, when you wish to do an action with the speech, you should reflect upon that same speech action thus: 'Would this action that I wish to do with the speech lead to my own affliction, or to the affliction of others, or to the affliction of both? Is it an unwholesome speech action with painful consequences, with painful results?' | |
| Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, vācāya kammaṃ sasakkaṃ na karaṇīyaṃ. | When you reflect, if you know: 'This action that I wish to do with the speech would lead to my own affliction, or to the affliction of others, or to the affliction of both; it is an unwholesome speech action with painful consequences, with painful results,' then you definitely should not do such an action with the speech. | |
| Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipāka'nti, evarūpaṃ te, rāhula, vācāya kammaṃ karaṇīyaṃ. | But when you reflect, if you know: 'This action that I wish to do with the speech would not lead to my own affliction, or to the affliction of others, or to the affliction of both; it is a wholesome speech action with pleasant consequences, with pleasant results.’ then you may do such an action with the speech. |