| Закладка |
108.
Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapita"nti? "Evaṃ, bhante". "Evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti. Atha kho bhagavā parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, parittaṃ udakāvasesaṃ chaḍḍita"nti? "Evaṃ, bhante". "Evaṃ chaḍḍitaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti. Atha kho bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, imaṃ udakādhānaṃ nikkujjita"nti? "Evaṃ, bhante". "Evaṃ nikkujjitaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti. Atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, imaṃ udakādhānaṃ rittaṃ tuccha"nti? "Evaṃ, bhante". "Evaṃ rittaṃ tucchaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti. Seyyathāpi, rāhula, rañño nāgo īsādanto urūḷhavā [ubbūḷhavā (sī. pī.)] abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti; rakkhateva soṇḍaṃ. Tattha hatthārohassa evaṃ hoti – 'ayaṃ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti - pe - naṅguṭṭhenapi kammaṃ karoti; rakkhateva soṇḍaṃ. Apariccattaṃ kho rañño nāgassa jīvita'nti. Yato kho, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti - pe - naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti, tattha hatthārohassa evaṃ hoti – 'ayaṃ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti. Pariccattaṃ kho rañño nāgassa jīvitaṃ. Natthi dāni kiñci rañño nāgassa akaraṇīya'nti. Evameva kho, rāhula, yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṃ tassa kiñci pāpaṃ akaraṇīyanti vadāmi. Tasmātiha te, rāhula, 'hassāpi na musā bhaṇissāmī'ti – evañhi te, rāhula, sikkhitabbaṃ.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
108.Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapita"nti?
|
3. Then the Blessed One left a little water in the water vessel and asked the venerable Rahula: "Rahula, do you see this little water left in the water vessel?"
|
|
|
"Evaṃ, bhante".
|
- "Yes, venerable sir."
|
|
|
"Evaṃ parittakaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti.
|
- "Even so little, Rahula, is the recluseship of those who are not ashamed to tell a deliberate lie."
|
|
|
Atha kho bhagavā parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, parittaṃ udakāvasesaṃ chaḍḍita"nti?
|
4. Then the Blessed One threw away the little water that was left and asked the venerable Rahula: "Rahula, do you see that little water that was thrown away?"
|
|
|
"Evaṃ, bhante".
|
- "Yes, venerable sir."
|
|
|
"Evaṃ chaḍḍitaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti.
|
- "Even so, Rahula, those who are not ashamed to tell a deliberate lie have thrown away their recluseship."
|
|
|
Atha kho bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, imaṃ udakādhānaṃ nikkujjita"nti?
|
5. Then the Blessed One turned the water vessel upside down and asked the venerable Rahula: "Rahula, do you see this water vessel turned upside down?"
|
|
|
"Evaṃ, bhante".
|
- "Yes, venerable sir."
|
|
|
"Evaṃ nikkujjitaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjā"ti.
|
- "Even so, Rahula, those who are not ashamed to tell a deliberate lie have turned their recluseship upside down."
|
|
|
Atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi – "passasi no tvaṃ, rāhula, imaṃ udakādhānaṃ rittaṃ tuccha"nti?
|
6. Then the Blessed One turned the water vessel right way up again and asked the venerable Rahula: "Rahula, do you see this hollow, empty water vessel?"
|
|
|
"Evaṃ, bhante".
|
- "Yes, venerable sir."
|
|
|
"Evaṃ rittaṃ tucchaṃ kho, rāhula, tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti.
|
- "Even so hollow and empty, Rahula, is the recluseship of those who are not ashamed to tell a deliberate lie."
|
|
|
Seyyathāpi, rāhula, rañño nāgo īsādanto urūḷhavā [ubbūḷhavā (sī. pī.)] abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti; rakkhateva soṇḍaṃ.
|
7. "Suppose, Rahula, there were a royal tusker elephant with tusks as long as chariot poles, full-grown in stature, high-bred, and accustomed to battle. In battle he would perform his task with his forefeet and his hindfeet, with his forequarters and his hindquarters, with his head and his ears, with his tusks and his tail, yet he would keep back his trunk.
|
|
|
Tattha hatthārohassa evaṃ hoti – 'ayaṃ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti - pe - naṅguṭṭhenapi kammaṃ karoti; rakkhateva soṇḍaṃ.
|
Then his rider would think: 'This royal tusker elephant with tusks as long as chariot poles... performs his task in battle with his forefeet and his hindfeet... yet he keeps back his trunk.
|
|
|
Apariccattaṃ kho rañño nāgassa jīvita'nti.
|
He has not yet given up his life.'
|
|
|
Yato kho, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti - pe - naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti, tattha hatthārohassa evaṃ hoti – 'ayaṃ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti, pacchimehipi pādehi kammaṃ karoti, purimenapi kāyena kammaṃ karoti, pacchimenapi kāyena kammaṃ karoti, sīsenapi kammaṃ karoti, kaṇṇehipi kammaṃ karoti, dantehipi kammaṃ karoti, naṅguṭṭhenapi kammaṃ karoti, soṇḍāyapi kammaṃ karoti.
|
But when the royal tusker elephant... performs his task in battle with his forefeet and his hindfeet, with his forequarters and his hindquarters, with his head and his ears, with his tusks and his tail, and also with his trunk, then his rider would think: 'This royal tusker elephant with tusks as long as chariot poles...performs his task in battle with his forefeet and his hindfeet... and also with his trunk.
|
|
|
Pariccattaṃ kho rañño nāgassa jīvitaṃ.
|
He has given up his life.
|
|
|
Natthi dāni kiñci rañño nāgassa akaraṇīya'nti.
|
Now there is nothing this royal tusker elephant would not do.'
|
|
|
Evameva kho, rāhula, yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṃ tassa kiñci pāpaṃ akaraṇīyanti vadāmi.
|
So too, Rahula, when one is not ashamed to tell a deliberate lie, there is no evil, I say, that one would not do.
|
|
|
Tasmātiha te, rāhula, 'hassāpi na musā bhaṇissāmī'ti – evañhi te, rāhula, sikkhitabbaṃ.
|
Therefore, Rahula, you should train thus: 'I will not utter a falsehood even as a joke.'
|
|