Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 61 Наставление Рахуле в Амбалаттхике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 61 Наставление Рахуле в Амбалаттхике Далее >>
Закладка

107. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami. Addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi, udakañca pādānaṃ. Nisīdi bhagavā paññatte āsane. Nisajja pāde pakkhālesi. Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

пали english - Бхиккху Бодхи Комментарии
107.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. 1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Rajagaha in the Bamboo Grove, the Squirrels' Sanctuary.
Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati. 2. Now on that occasion the venerable Rahula was living at Ambalatthika.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami. Then, when it was evening, the Blessed One rose from meditation and went to the venerable Rahula at Ambalatthika.
Addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ. The venerable Rahula saw the Blessed One coming in the distance
Disvāna āsanaṃ paññāpesi, udakañca pādānaṃ. and made a seat ready and set out water for washing the feet.
Nisīdi bhagavā paññatte āsane. The Blessed One sat down on the seat made ready
Nisajja pāde pakkhālesi. and washed his feet.
Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. The venerable Rahula paid homage to him and sat down at one side.