Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 61 Наставление Рахуле в Амбалаттхике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 61 Наставление Рахуле в Амбалаттхике Далее >>
Закладка

109. "Taṃ kiṃ maññasi, rāhula, kimatthiyo ādāso"ti? "Paccavekkhaṇattho, bhante"ti. "Evameva kho, rāhula, paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ. Yadeva tvaṃ, rāhula, kāyena kammaṃ kattukāmo ahosi, tadeva te kāyakammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ [dukkhundrayaṃ, dukkhudayaṃ (ka.)] dukkhavipāka'nti? Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, kāyena kammaṃ sasakkaṃ na karaṇīyaṃ [saṃsakkaṃ na ca karaṇīyaṃ (ka.)]. Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya, na ubhayabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipāka'nti, evarūpaṃ te, rāhula, kāyena kammaṃ karaṇīyaṃ.

пали english - Бхиккху Бодхи Комментарии
109."Taṃ kiṃ maññasi, rāhula, kimatthiyo ādāso"ti? 8. "What do you think, Rahula? What is the purpose of a mirror?"
"Paccavekkhaṇattho, bhante"ti. "For the purpose of reflection, venerable sir."
"Evameva kho, rāhula, paccavekkhitvā paccavekkhitvā kāyena kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā vācāya kammaṃ kattabbaṃ, paccavekkhitvā paccavekkhitvā manasā kammaṃ kattabbaṃ. "So too, Rahula, an action with the body should be done after repeated reflection; an action by speech should be done after repeated reflection; an action by mind should be done after repeated reflection.
Yadeva tvaṃ, rāhula, kāyena kammaṃ kattukāmo ahosi, tadeva te kāyakammaṃ paccavekkhitabbaṃ – 'yaṃ nu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ [dukkhundrayaṃ, dukkhudayaṃ (ka.)] dukkhavipāka'nti? 9. "Rahula, when you wish to do an action with the body, you should reflect upon that same bodily action thus: 'Would this action that I wish to do with the body lead to my own affliction, or to the affliction of others, or to the affliction of both? Is it an unwholesome bodily action with painful consequences, with painful results?'
Sace tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya, parabyābādhāyapi saṃvatteyya, ubhayabyābādhāyapi saṃvatteyya – akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipāka'nti, evarūpaṃ te, rāhula, kāyena kammaṃ sasakkaṃ na karaṇīyaṃ [saṃsakkaṃ na ca karaṇīyaṃ (ka.)]. When you reflect, if you know: 'This action that I wish to do with the body would lead to my own affliction, or to the affliction of others, or to the affliction of both; it is an unwholesome bodily action with painful consequences, with painful results,' then you definitely should not do such an action with the body.
Sace pana tvaṃ, rāhula, paccavekkhamāno evaṃ jāneyyāsi – 'yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvatteyya, na parabyābādhāyapi saṃvatteyya, na ubhayabyābādhāyapi saṃvatteyya – kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipāka'nti, evarūpaṃ te, rāhula, kāyena kammaṃ karaṇīyaṃ. But when you reflect, if you know: 'This action that I wish to do with the body would not lead to my own affliction, or to the affliction of others, or to the affliction of both; it is a wholesome bodily action with pleasant consequences, with pleasant results.’ then you may do such an action with the body.