| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – "sādhu sādhu, ānanda, sādhu kho tvaṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekhaṃ pāṭipadaṃ abhāsī"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi – "sādhu sādhu, ānanda, sādhu kho tvaṃ, ānanda, kāpilavatthavānaṃ sakyānaṃ sekhaṃ pāṭipadaṃ abhāsī"ti. | 26. Then the Blessed One rose and addressed the venerable Ananda thus: "Good, good, Ananda! It is good that you have spoken to the Sakyans of Kapilavatthu about the disciple in higher training who has entered upon the way." |