| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. | the gods of Radiance... | |
| Taṃ kissa hetu? | Why is that? | |
| Tathā hi so dhammacārī samacārī. | Because he observes conduct that is in accordance with the Dhamma, righteous conduct. |