| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya. | in the company of the gods of the heaven of the Thirtythree...the Yama gods...the gods of the Tusita heaven..the gods who delight in creating...the gods who wield power over others' creations...the gods of Brahma's retinue... | |
| Taṃ kissa hetu? | Why is that? | |
| Tathā hi so dhammacārī samacārī. | Because he observes conduct that is in accordance with the Dhamma, righteous conduct. |