Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 42 Наставление в Верандже
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 42 Наставление в Верандже Далее >>
Закладка

"Ākaṅkeyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

пали english - Бхиккху Бодхи Комментарии
"Ākaṅkeyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. 18—42. "If, householders, one who observes conduct in accordance with the Dhamma, righteous conduct, should wish: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the gods of the heaven of the Four Great Kings!
Taṃ kissa hetu? Why is that?
Tathā hi so dhammacārī samacārī. Because he observes conduct in accordance with the Dhamma, righteous conduct.