| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Ākaṅkeyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Ākaṅkeyya ce, gahapatayo, dhammacārī samacārī – 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. | 18—42. "If, householders, one who observes conduct in accordance with the Dhamma, righteous conduct, should wish: 'Oh, that on the dissolution of the body, after death, I might reappear in the company of the gods of the heaven of the Four Great Kings! | |
| Taṃ kissa hetu? | Why is that? | |
| Tathā hi so dhammacārī samacārī. | Because he observes conduct in accordance with the Dhamma, righteous conduct. |