|
"Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī 'aho vatāhaṃ kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ - pe - appamāṇābhānaṃ devānaṃ… ābhassarānaṃ devānaṃ… parittasubhānaṃ devānaṃ… appamāṇasubhānaṃ devānaṃ… subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ… avihānaṃ devānaṃ… atappānaṃ devānaṃ… sudassānaṃ devānaṃ… sudassīnaṃ devānaṃ… akaniṭṭhānaṃ devānaṃ… ākāsānañcāyatanūpagānaṃ devānaṃ… viññāṇañcāyatanūpagānaṃ devānaṃ… ākiñcaññāyatanūpagānaṃ devānaṃ… nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya'nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya.
|
the gods of Limited Radiance...the gods of Immeasurable Radiance...the gods of Streaming Radiance...the gods of Glory...the gods of Limited Glory...the gods of Immeasurable Glory...the gods of Refulgent Glory...the gods of Great Fruit...the Aviha gods...the Atappa gods...the Sudassa gods...the Sudassi gods...the Akanittha gods...the gods of the base of infinite space...the gods of the base of infinite consciousness...the gods of the base of nothingness...the gods of the base of neither-perception-nor-non-perception! ' it is possible that on the dissolution of the body, after death, he will reappear in the company of the gods of neither-perception-nor-non-perception.
|
|