Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā – tathārūpiṃ vācaṃ bhāsitā hoti. |
пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
"Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti. | Abandoning harsh speech, he abstains from harsh speech; | Отказавшись от грубой речи он воздерживается от грубой речи. | |
Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā – tathārūpiṃ vācaṃ bhāsitā hoti. | he speaks such words as are gentle, pleasing to the ear, and loveable, as go to the heart, are courteous, desired by many, and agreeable to many. | Он произносит мягкие, приятные на слух слова, которые полюбят, идущие к сердцу, вежливые, радующие и приятные для многих. |