Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 36 Большое наставление для Саччаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 36 Большое наставление для Саччаки Далее >>
Закладка

380. "Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsa'nti. So kho ahaṃ, aggivessana, thokaṃ thokaṃ āhāraṃ āhāresiṃ, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ. Tassa mayhaṃ, aggivessana, thokaṃ thokaṃ āhāraṃ āhārayato, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopāṇasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya.

пали english - Бхиккху Бодхи русский - SV, правки khantibalo Комментарии
380."Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsa'nti. “I thought: ‘Suppose I take very little food, a handful each time, whether of bean soup or lentil soup or vetch soup or pea soup. Я подумал: "Что если я буду принимать только чуть-чуть пищи за один раз, только горсть бобового супа, супа из чечевицы, супа из вика, или супа из гороха?"
So kho ahaṃ, aggivessana, thokaṃ thokaṃ āhāraṃ āhāresiṃ, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ. ’ So I took very little food, a handful each time, whether of bean soup or lentil soup or vetch soup or pea soup. И тогда я стал принимать только чуть-чуть пищи за один раз, только горсть бобового супа, супа из чечевицы, супа из вика, или супа из гороха.
Tassa mayhaṃ, aggivessana, thokaṃ thokaṃ āhāraṃ āhārayato, pasataṃ pasataṃ, yadi vā muggayūsaṃ, yadi vā kulatthayūsaṃ, yadi vā kaḷāyayūsaṃ, yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. While I did so, my body reached a state of extreme emaciation. И по мере того, как я стал принимать только чуть-чуть пищи за один раз, только горсть бобового супа, супа из чечевицы, супа из вика, или супа из гороха, моё тело стало крайне истощено.
Seyyathāpi nāma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Because of eating so little my limbs became like the jointed segments of vine stems or bamboo stems. Из-за того, что я так мало ел, мои части тела стали похожи на соединённые части стеблей лозы или стеблей бамбука.
Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Because of eating so little my backside became like a camel’s hoof. Из-за того, что я так мало ел, мои ягодицы стали похожи на копыта верблюда.
Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako uṇṇatāvanato hoti tāyevappāhāratāya. Because of eating so little the projections on my spine stood forth like corded beads. Из-за того, что я так мало ел, мой позвоночник выступил, как ожерелье из бусин.
Seyyathāpi nāma jarasālāya gopāṇasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. Because of eating so little my ribs jutted out as gaunt as the crazy rafters of an old roofless barn. Из-за того, что я так мало ел, мои рёбра выперли наружу, как сломанные стропила старого сарая.
Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Because of eating so little the gleam of my eyes sank far down in their sockets, looking like the gleam of water that has sunk far down in a deep well. Из-за того, что я так мало ел, блеск моих глаз утонул в глазницах, как ушедший вниз блеск воды в глубоком колодце.
Seyyathāpi nāma tittakālābu āmakacchinno vātātapena saṃphuṭito hoti sammilāto, evamevassu me sīsacchavi saṃphuṭitā hoti sammilātā tāyevappāhāratāya. Because of eating so little my scalp shrivelled and withered as a green bitter gourd shrivels and withers in the wind and sun. Из-за того, что я так мало ел, кожа моей головы сморщилась и иссохла, подобно тому, как зелёная горькая тыква высыхает и сморщивается на жаре и ветре.