Закладка |
"Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya'nti. So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti [ūhanti (sī.), ohananti (syā. kaṃ.), uhananti (ka.)]. Seyyathāpi, aggivessana, balavā puriso tiṇhena sikharena muddhani abhimattheyya [muddhānaṃ abhimantheyya (sī. pī.), muddhānaṃ abhimattheyya (syā. kaṃ.)], evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
|
пали |
english - Бхиккху Бодхи |
русский - SV, правки khantibalo |
Комментарии |
"Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyya'nti.
|
“I thought: ‘Suppose I practise further the breathingless meditation.
|
Я подумал: "Что если я дальше буду медитировать без дыхания?".
|
|
So kho ahaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.
|
’ So I stopped the in-breaths and out-breaths through my mouth, nose, and ears.
|
Тогда я прекратил вдохи и выдохи носом, ртом, и ушами.
|
|
Tassa mayhaṃ, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti [ūhanti (sī.), ohananti (syā. kaṃ.), uhananti (ka.)].
|
While I did so, violent winds cut through my head.
|
И по мере того как я прекратил вдохи и выдохи носом, ртом, и ушами, сильнейшие ветры пронзали мою голову.
|
|
Seyyathāpi, aggivessana, balavā puriso tiṇhena sikharena muddhani abhimattheyya [muddhānaṃ abhimantheyya (sī. pī.), muddhānaṃ abhimattheyya (syā. kaṃ.)], evameva kho me, aggivessana, mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhani ūhananti.
|
Just as if a strong man were to crush my head with the tip of a sharp sword, so too, while I stopped the in-breaths and out-breaths through my mouth, nose, and ears, violent winds cut through my head.
|
Подобно тому, как если бы сильный человек рассекал мою голову острым мечом, точно также, когда я прекратил вдохи и выдохи носом, ртом, и ушами, сильнейшие ветры пронзали мою голову.
|
Аналогичный фрагмент в МН 143
Все комментарии (1)
|
Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ upaṭṭhitā sati asammuṭṭhā.
|
But although tireless energy was aroused in me and unremitting mindfulness was established,
|
И хотя я установил неутомимое усердие и незамутнённое памятование,
|
|
Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato.
|
my body was overwrought and uncalm because I was exhausted by the painful striving.
|
моё тело было взволновано и неспокойно, будучи измотано болезненным усилием.
|
|
Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.
|
But such painful feeling that arose in me did not invade my mind and remain.
|
Но мучительное ощущение, которое возникло таким образом, не завладевало моим умом и не оставалось в нём.
|
|