Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 36 Большое наставление для Саччаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 36 Большое наставление для Саччаки Далее >>
Закладка

377. "Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ dantebhi dantamādhāya [passa ma. ni. 1.221 vitakkasaṇṭhānasutte], jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya'nti. So kho ahaṃ, aggivessana, dantebhi dantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ, aggivessana, dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi, aggivessana, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me, aggivessana, dantebhi dantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

пали english - Бхиккху Бодхи русский - SV, правки khantibalo Комментарии
377."Tassa mayhaṃ, aggivessana, etadahosi – 'yaṃnūnāhaṃ dantebhi dantamādhāya [passa ma. ni. 1.221 vitakkasaṇṭhānasutte], jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyya'nti. “I thought: ‘Suppose, with my teeth clenched and my tongue pressed against the roof of my mouth, I beat down, constrain, and crush mind with mind. Мне пришло на ум: "Что если я, стиснув зубы и поджав к верхнему нёбу язык, собью, раздавлю, и сокрушу ум [своим] умом?" Тут надо подумать как это лучше перевести.
Все комментарии (1)
So kho ahaṃ, aggivessana, dantebhi dantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. ’ So, with my teeth clenched and my tongue pressed against the roof of my mouth, I beat down, constrained, and crushed mind with mind. Так, стиснув зубы и поджав к верхнему нёбу язык, я стал сбивать, давить, и сокрушать ум [своим] умом.
Tassa mayhaṃ, aggivessana, dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. While I did so, sweat ran from my armpits. И по мере того как я, стиснув зубы и поджав к верхнему нёбу язык, стал сбивать, давить, и сокрушать ум [своим] умом, пот полился ручьём из подмышек.
Seyyathāpi, aggivessana, balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me, aggivessana, dantebhi dantamādhāya, jivhāya tāluṃ āhacca, cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Just as a strong man might seize a weaker man by the head or shoulders and beat him down, constrain him, and crush him, so too, with my teeth clenched and my tongue pressed against the roof of my mouth, I beat down, constrained, and crushed mind with mind, and sweat ran from my armpits. Подобно тому, как сильный человек, схватив слабого за голову или плечи, стал бы сбивать его, давить, и сокрушать, так и когда я, стиснув зубы и поджав к верхнему нёбу язык, сбивал, давил, и сокрушал ум своим умом, пот полился ручьём из подмышек.
Āraddhaṃ kho pana me, aggivessana, vīriyaṃ hoti asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. But although tireless energy was aroused in me and unremitting mindfulness was established, my body was overwrought and uncalm because I was exhausted by the painful striving. И хотя я установил неутомимое усердие и незамутнённое памятование, моё тело было взволновано и неспокойно, будучи измотано болезненным усилием.
Evarūpāpi kho me, aggivessana, uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. But such painful feeling that arose in me did not invade my mind and remain. Но мучительное ощущение, которое возникло таким образом, не завладевало моим умом и не оставалось в нём.