Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 35 Малое наставление Саччаке
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 35 Малое наставление Саччаке Далее >>
Закладка

354. Tena kho pana samayena pañcamattāni licchavisatāni santhāgāre [sandhāgāre (ka.)] sannipatitāni honti kenacideva karaṇīyena. Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – "abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissati. Sace me samaṇo gotamo tathā patiṭṭhissati yathā ca me [yathāssa me (sī. pī.)] ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākiḷañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ [thālaṃ (ka.)] kaṇṇe gahetvā odhuneyya niddhuneyya nipphoṭeyya [nicchādeyya (sī. pī. ka.), nicchoṭeyya (ka.), nippoṭheyya (syā. kaṃ.)] evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nipphoṭessāmi. Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatī"ti. Tatrekacce licchavī evamāhaṃsu – "kiṃ samaṇo gotamo saccakassa nigaṇṭhaputtassa vādaṃ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaṃ āropessatī"ti? Ekacce licchavī evamāhaṃsu – "kiṃ so bhavamāno saccako nigaṇṭhaputto yo bhagavato vādaṃ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaṃ āropessatī"ti? Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami.

пали english - неизвестный русский - khantibalo Комментарии
354.Tena kho pana samayena pañcamattāni licchavisatāni santhāgāre [sandhāgāre (ka.)] sannipatitāni honti kenacideva karaṇīyena. At that time about five hundred Licchavis were assembled in the assembly hall for some purpose. В то время 500 представителей народа Личчхави собрались в зале для собраний по какому-то делу.
Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami; upasaṅkamitvā te licchavī etadavoca – "abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissati. Then Saccaka the son of Nigan. tha approached them and said: Come Licchavis, today there is a dispute between me and the recluse Gotama, Тогда Саччака Нигантхапутта подошёл к ним и сказал: "Пойдёмте, любезные личчхави, пойдёмте. Сегодня будет беседа между мной и отшельником Готамой.
Sace me samaṇo gotamo tathā patiṭṭhissati yathā ca me [yathāssa me (sī. pī.)] ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. If the recluse Gotama affirms this view of his disciple bhikkhu Assaji, we will draw the recluse Gotama to a dispute, pulling him about and dragging him about. Like a strong man taking a sheep by its long fleece, would pull it and drag it about. Если отшельник Готама подтвердит этот взгляд своего ученика - известного монаха Ассаджи, то как сильный мужчина может взять овцу за шерсть и потащить её туда-сюда и повсюду, так и я в диспуте буду таскать отшельника Готаму туда-сюда и вокруг.
Seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākiḷañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Or like a strong brewer of liqueur submerging a huge crater in a deep pond, would shake it about, and holding it by the ears would shake it about. In the same manner we would pull and drag about the recluse Gotama in a dispute. Или как сильный работник производителя спиртного погрузив большой сосуд в глубокий пруд и взяв за края будет трясти его и сотрясать, так и я в диспуте буду таскать отшельника Готаму туда-сюда и вокруг.
Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ [thālaṃ (ka.)] kaṇṇe gahetvā odhuneyya niddhuneyya nipphoṭeyya [nicchādeyya (sī. pī. ka.), nicchoṭeyya (ka.), nippoṭheyya (syā. kaṃ.)] evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nipphoṭessāmi. Как сильный мешальщик производителя спиртного взяв сито будет трясти его вниз и вверх и вокруг, так и я в диспуте буду таскать отшельника Готаму туда-сюда и вокруг.
Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Like an elephant of sixty cubits, descending a deep pond, would enjoy the game of washing hemp. We would enjoy the game of washing hemp with the recluse Gotama. Подобно тому, как слон размером в шестьдесят саженей, войдя в пруд наслаждается игрой в мытьё конопли, так и мы будем наслаждаться игрой в мытьё конопли с отшельником Готамой.
Abhikkamantu bhonto licchavī, abhikkamantu bhonto licchavī, ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatī"ti. Come Licchavis, there will be a dispute between me and the recluse Gotama. Пойдёмте, любезные личчхави, пойдёмте. Сегодня будет беседа между мной и отшельником Готамой".
Tatrekacce licchavī evamāhaṃsu – "kiṃ samaṇo gotamo saccakassa nigaṇṭhaputtassa vādaṃ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaṃ āropessatī"ti? Then a certain Licchavi would say. What has the recluse Gotama a dispute with Saccaka the son of Nigan.tha? Or is it that Saccaka the son of Nigan.tha has a dispute with the recluse Gotama? Тогда один из личчхави сказал: "Как отшельник Готама сможет опровергнуть утверждения Саччаки Нигантхапутты? Наоборот, Саччака Нигантхапутта опровергнет утверждения отшельника Готамы."
Ekacce licchavī evamāhaṃsu – "kiṃ so bhavamāno saccako nigaṇṭhaputto yo bhagavato vādaṃ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaṃ āropessatī"ti? Another Licchavi would say. What, is resplendent Saccaka the son of Nigan. tha drawing the recluse Gotama for a dispute? Or is the recluse Gotama drawing Saccaka the son of Nigan.tha for a dispute? Другой из числа личчхави сказал: "Кто такой славный Саччака Нигантхапутта, чтобы опровергнуть слова Благословенного? Это Благословенный опровергнет слова Саччаки Нигатхапутты".
Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Then Saccaka the son of Nigan.tha approached the gabled hall in the Great forest followed by about five hundred Licchavis И затем Саччака Нигантхапутта, в сопровождении пятисот личчхави пришёл в зал с остроконечной крышей в большом лесу.