Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 28 Большое наставление с метафорой слоновьего следа
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 28 Большое наставление с метафорой слоновьего следа Далее >>
Закладка

"Hoti kho so, āvuso, samayo yaṃ bāhirā vāyodhātu pakuppati. Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. Hoti kho so, āvuso, samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṃ pariyesanti, ossavanepi tiṇāni na icchanti. Tassā hi nāma, āvuso, bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa 'ahanti vā mamanti vā asmī'ti vā? Atha khvāssa notevettha hoti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
"Hoti kho so, āvuso, samayo yaṃ bāhirā vāyodhātu pakuppati. “Now there comes a time when the external air element is disturbed.
Sā gāmampi vahati, nigamampi vahati, nagarampi vahati, janapadampi vahati, janapadapadesampi vahati. It sweeps away villages, towns, cities, districts, and countries.
Hoti kho so, āvuso, samayo yaṃ gimhānaṃ pacchime māse tālavaṇṭenapi vidhūpanenapi vātaṃ pariyesanti, ossavanepi tiṇāni na icchanti. There comes a time in the last month of the hot season when they seek wind by means of a fan or bellows and even the strands of straw in the drip-fringe of the thatch do not stir.
Tassā hi nāma, āvuso, bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati, khayadhammatā paññāyissati, vayadhammatā paññāyissati, vipariṇāmadhammatā paññāyissati. Tassā hi nāma, āvuso, bāhirāya vāyo'dhātuyā tāva mahallikāya aniccatā paññāyissati, khaya'dhammatā paññāyissati, vaya'dhammatā paññāyissati, vipariṇāma'dhammatā paññāyissati. When even this external air element, great as it is, is seen to be impermanent, subject to destruction, disappearance, and change, Когда можно распознать непостоянство, подверженность разрушению, подверженность исчезновению, подверженность изменению даже этого внешнего элемента вибрации, столь великого,
Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa 'ahanti vā mamanti vā asmī'ti vā? Kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa 'ahanti vā mamanti vā asmī'ti vā? what of this body, which is clung to by craving and lasts but a while? ‘I’ or ‘mine’ or ‘I am. ’ чего уж говорить об этом теле, существующем лишь ограниченное время, присвоенного жаждой как "это я, это моё, я являюсь этим?"
Atha khvāssa notevettha hoti. Atha khvāssa notevettha hoti. - there can be no considering that as (such). Его так нельзя считать.