Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 28 Большое наставление с метафорой слоновьего следа
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 28 Большое наставление с метафорой слоновьего следа Далее >>
Закладка

305. "Katamā cāvuso, vāyodhātu? Vāyodhātu siyā ajjhattikā, siyā bāhirā. Katamā cāvuso, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā [koṭṭhasayā (sī. pī.)] vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyodhātu. Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu, vāyodhāturevesā. 'Taṃ netaṃ mama nesohamasmi na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - Д. Ивахненко, правки khantibalo Комментарии
305."Katamā cāvuso, vāyodhātu? Katamā cāvuso, vāyo'dhātu? “What, friends, is the air element? 4. Что такое "элемент вибрации (ветра)"?
Vāyodhātu siyā ajjhattikā, siyā bāhirā. Vāyo'dhātu siyā ajjhattikā, siyā bāhirā. The air element may be either internal or external. Элемент вибрации может быть как внутренним, так и внешним.
Katamā cāvuso, ajjhattikā vāyodhātu? Katamā cāvuso, ajjhattikā vāyo'dhātu? What is the internal air element? Что такое внутренний элемент вибрации?
Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā [koṭṭhasayā (sī. pī.)] vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyodhātu. Yaṃ ajjhattaṃ paccattaṃ vāyo vāyo'gataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgam'aṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyo'gataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyo'dhātu. Whatever internally, belonging to oneself, is air, airy, and clung-to; that is, up-going winds, down-going winds, winds in the belly, winds in the bowels, winds that course through the limbs, in-breath and out-breath, or whatever else internally, belonging to oneself, is air, airy, and clung-to: this is called the internal air element. То, что находится внутри, собственное, являющееся ветром, воздушным и присвоенным, а именно: восходящие и нисходящие ветры, ветры желудка и кишечника, ветер, пронизывающий члены, вдыхание и выдыхание или что-либо другое, находящееся внутри, являющееся ветром, воздушным и присвоенным — это называется внутренним элементом вибрации.
Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu, vāyodhāturevesā. Yā ceva kho pana ajjhattikā vāyo'dhātu, yā ca bāhirā vāyo'dhātu, vāyo'dhāturevesā. Now both the internal air element and the external air element are simply air element. Итак, будь то внутренний элемент вибрации или внешний элемент вибрации, и тот, и другой являются просто элементом вибрации.
'Taṃ netaṃ mama nesohamasmi na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Taṃ 'netaṃ mama nesohamasmi na meso attā'ti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ. And that should be seen as it actually is with proper wisdom thus: ‘This is not mine, this I am not, this is not my self.’ И в соответствии с действительностью и истинной мудростью его следует рассматривать так: "Это не моё, я не являюсь этим, это не является мной".
Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. When one sees it thus as it actually is with proper wisdom, one becomes disenchanted with the air element and makes the mind dispassionate toward the air element.