| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - Д. Ивахненко, правки khantibalo |
Комментарии |
|
305."Katamā cāvuso, vāyodhātu?
|
Katamā cāvuso, vāyo'dhātu?
|
“What, friends, is the air element?
|
4. Что такое "элемент вибрации (ветра)"?
|
|
|
Vāyodhātu siyā ajjhattikā, siyā bāhirā.
|
Vāyo'dhātu siyā ajjhattikā, siyā bāhirā.
|
The air element may be either internal or external.
|
Элемент вибрации может быть как внутренним, так и внешним.
|
|
|
Katamā cāvuso, ajjhattikā vāyodhātu?
|
Katamā cāvuso, ajjhattikā vāyo'dhātu?
|
What is the internal air element?
|
Что такое внутренний элемент вибрации?
|
|
|
Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā [koṭṭhasayā (sī. pī.)] vātā, aṅgamaṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyodhātu.
|
Yaṃ ajjhattaṃ paccattaṃ vāyo vāyo'gataṃ upādinnaṃ, seyyathidaṃ – uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgam'aṅgānusārino vātā, assāso passāso iti, yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyo'gataṃ upādinnaṃ – ayaṃ vuccatāvuso, ajjhattikā vāyo'dhātu.
|
Whatever internally, belonging to oneself, is air, airy, and clung-to; that is, up-going winds, down-going winds, winds in the belly, winds in the bowels, winds that course through the limbs, in-breath and out-breath, or whatever else internally, belonging to oneself, is air, airy, and clung-to: this is called the internal air element.
|
То, что находится внутри, собственное, являющееся ветром, воздушным и присвоенным, а именно: восходящие и нисходящие ветры, ветры желудка и кишечника, ветер, пронизывающий члены, вдыхание и выдыхание или что-либо другое, находящееся внутри, являющееся ветром, воздушным и присвоенным — это называется внутренним элементом вибрации.
|
|
|
Yā ceva kho pana ajjhattikā vāyodhātu, yā ca bāhirā vāyodhātu, vāyodhāturevesā.
|
Yā ceva kho pana ajjhattikā vāyo'dhātu, yā ca bāhirā vāyo'dhātu, vāyo'dhāturevesā.
|
Now both the internal air element and the external air element are simply air element.
|
Итак, будь то внутренний элемент вибрации или внешний элемент вибрации, и тот, и другой являются просто элементом вибрации.
|
|
|
'Taṃ netaṃ mama nesohamasmi na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
Taṃ 'netaṃ mama nesohamasmi na meso attā'ti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ.
|
And that should be seen as it actually is with proper wisdom thus: ‘This is not mine, this I am not, this is not my self.’
|
И в соответствии с действительностью и истинной мудростью его следует рассматривать так: "Это не моё, я не являюсь этим, это не является мной".
|
|
|
Evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti.
|
|
When one sees it thus as it actually is with proper wisdom, one becomes disenchanted with the air element and makes the mind dispassionate toward the air element.
|
|
|