Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 26 Наставление о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Наставление о благородном поиске (о ловушках) Далее >>
Закладка

"Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā [chabbaggā (sī. syā.)] yāpema. Tayopi sudaṃ, bhikkhave, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema. Atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā byādhidhammā samānā - pe - attanā maraṇadhammā samānā… attanā sokadhammā samānā… attanā saṃkilesadhammā samānā saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Ñāṇañca pana nesaṃ dassanaṃ udapādi – 'akuppā no vimutti [akuppā nesaṃ vimutti (ka.)], ayamantimā jāti, natthi dāni punabbhavo'ti.

пали english - Бхиккху Бодхи русский - SV, правки khantibalo Комментарии
"Asakkhiṃ kho ahaṃ, bhikkhave, pañcavaggiye bhikkhū saññāpetuṃ. “I was able to convince the bhikkhus of the group of five. Я смог убедить монахов из группы пяти.
Dvepi sudaṃ, bhikkhave, bhikkhū ovadāmi, tayo bhikkhū piṇḍāya caranti. Then I sometimes instructed two bhikkhus while the other three went for alms, И когда я наставлял двух монахов, трое других ходили за подаянием,
Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā [chabbaggā (sī. syā.)] yāpema. and the six of us lived on what those three bhikkhus brought back from their almsround. и мы шестеро жили на то, что те трое монахов приносили с хождения за подаянием.
Tayopi sudaṃ, bhikkhave, bhikkhū ovadāmi, dve bhikkhū piṇḍāya caranti. Sometimes I instructed three bhikkhus while the other two went for alms, И когда я наставлял трёх монахов, другие двое ходили за подаянием,
Yaṃ dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggiyā yāpema. and the six of us lived on what those two bhikkhus brought back from their almsround. и мы шестеро жили на то, что те двое монахов приносили с хождения за подаянием.
Atha kho, bhikkhave, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā jarādhammā samānā jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu, attanā byādhidhammā samānā - pe - attanā maraṇadhammā samānā… attanā sokadhammā samānā… attanā saṃkilesadhammā samānā saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. “Then the bhikkhus of the group of five, thus taught and instructed by me, being themselves subject to birth, having understood the danger in what is subject to birth, seeking the unborn supreme security from bondage, Nibbāna, attained the unborn supreme security from bondage, Nibbāna; being themselves subject to ageing, sickness, death, sorrow, and defilement, having understood the danger in what is subject to ageing, sickness, death, sorrow, and defilement, seeking the unageing, unailing, deathless, sorrowless, and undefiled supreme security from bondage, Nibbāna, they attained the unageing, unailing, deathless, sorrowless, and undefiled supreme security from bondage, Nibbāna. И затем монахи группы из пяти, будучи обученными и наставленными мной, будучи сами подверженными рождению, поняв недостаток в том, что подвержено рождению, ища нерождённую защиту от ига, ниббану, достигли нерождённой защиты от ига, ниббаны. Будучи сами подверженными старению, поняв недостаток в том, что подвержено старению, ища нестареющую защиту от ига, ниббану, достигли нестареющей защиты от ига, ниббаны. Будучи сами подверженными болезни... смерти... печали ... загрязнению, поняв недостаток в том, что подвержено загрязнению, ища незапятнанную защиту от ига, ниббану, они достигли незагрязнённой защиты от ига, ниббаны.
Ñāṇañca pana nesaṃ dassanaṃ udapādi – 'akuppā no vimutti [akuppā nesaṃ vimutti (ka.)], ayamantimā jāti, natthi dāni punabbhavo'ti. The knowledge and vision arose in them: ‘Our deliverance is unshakeable; this is our last birth; there is no renewal of being. ’ Знание и видение возникло в них: "Непоколебимо наше освобождение. Это наше последнее рождение. Не будет более нового состояния бытия". Словами Будды - конец [2]
Все комментарии (1)