| Закладка |
228.
"Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ [kuddālapiṭakaṃ (sī. syā. pī.)] ādāya. So evaṃ vadeyya – 'ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī'ti. So tatra tatra vikhaṇeyya [khaṇeyya (sī. syā. pī.)], tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – 'apathavī bhavasi, apathavī bhavasī'ti. Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā"ti? "No hetaṃ, bhante". "Taṃ kissa hetu"? "Ayañhi, bhante, mahāpathavī gambhīrā appameyyā. Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. "Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā. Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti. Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
228."Seyyathāpi, bhikkhave, puriso āgaccheyya kudālapiṭakaṃ [kuddālapiṭakaṃ (sī. syā. pī.)] ādāya.
|
12. "Bhikkhus, suppose a man came with a hoe and a basket
|
|
|
So evaṃ vadeyya – 'ahaṃ imaṃ mahāpathaviṃ apathaviṃ karissāmī'ti.
|
and said: 'I shall make this great earth to be without earth.'
|
|
|
So tatra tatra vikhaṇeyya [khaṇeyya (sī. syā. pī.)], tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya – 'apathavī bhavasi, apathavī bhavasī'ti.
|
He would dig here and there, strew the soil here and there, spit here and there, and urinate here and there, saying: 'Be without earth, be without earth!'
|
|
|
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso imaṃ mahāpathaviṃ apathaviṃ kareyyā"ti?
|
What do you think, bhikkhus? Could that man make this great earth to be without earth?"
|
|
|
"No hetaṃ, bhante".
|
- "No, venerable sir.
|
|
|
"Taṃ kissa hetu"?
|
Why is that?
|
|
|
"Ayañhi, bhante, mahāpathavī gambhīrā appameyyā.
|
Because this great earth is deep and immense;
|
|
|
Sā na sukarā apathavī kātuṃ; yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.
|
it cannot possibly be made to be without earth. Eventually the man would reap only weariness and disappointment."
|
|
|
"Evameva kho, bhikkhave, pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ – kālena vā akālena vā; bhūtena vā abhūtena vā; saṇhena vā pharusena vā; atthasaṃhitena vā anatthasaṃhitena vā; mettacittā vā dosantarā vā.
|
13. "So too, bhikkhus, there are these five courses of speech... (as in §11)...
|
|
|
Kālena vā, bhikkhave, pare vadamānā vadeyyuṃ akālena vā; bhūtena vā bhikkhave, pare vadamānā vadeyyuṃ abhūtena vā; saṇhena vā, bhikkhave, pare vadamānā vadeyyuṃ pharusena vā; atthasaṃhitena vā, bhikkhave, pare vadamānā vadeyyuṃ anatthasaṃhitena vā; mettacittā vā, bhikkhave, pare vadamānā vadeyyuṃ dosantarā vā.
|
|
|
|
Tatrāpi vo, bhikkhave, evaṃ sikkhitabbaṃ – 'na ceva no cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāma, hitānukampī ca viharissāma mettacittā na dosantarā.
|
Herein, bhikkhus, you should train thus: 'Our minds will remain unaffected...
|
|
|
Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma, tadārammaṇañca sabbāvantaṃ lokaṃ pathavisamena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharissāmā'ti.
|
and starting with him, we shall abide pervading the all-encompassing world with a mind similar to the earth, abundant, exalted, immeasurable, without hostility and without ill will.'
|
|
|
Evañhi vo, bhikkhave, sikkhitabbaṃ.
|
That is how you should train, bhikkhus.
|
|