Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 20 Наставление о расслаблении мыслей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 20 Наставление о расслаблении мыслей Далее >>
Закладка

220. "Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya [dante + abhidantaṃ + ādhāyāti ṭīkāyaṃ padacchedo, dantebhīti panettha karaṇattho yutto viya dissati] jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

пали english - Thanissaro bhikkhu русский - Д. Ивахненко, правки khantibalo Комментарии
220."Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. "If evil, unskillful thoughts — imbued with desire, aversion or delusion — still arise in the monk while he is attending to the relaxing of thought-fabrication with regard to those thoughts, Если порочные, неблаготворные мысли – связанные с желанием, отвращением или заблуждением – все еще возникают у монаха, в то время как он обращает внимание на расслабление мысле-конструирования, связанного с такими мыслями,
Tena, bhikkhave, bhikkhunā dantebhidantamādhāya [dante + abhidantaṃ + ādhāyāti ṭīkāyaṃ padacchedo, dantebhīti panettha karaṇattho yutto viya dissati] jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. then — with his teeth clenched and his tongue pressed against the roof of his mouth — he should beat down, constrain, and crush his mind with his awareness. то - стиснув зубы и прижав язык к нёбу – он сдавливает, сдерживает, и сминает свой ум с помощью своего ума.
Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. As — with his teeth clenched and his tongue pressed against the roof of his mouth — he is beating down, constraining, and crushing his mind with his awareness, those evil, unskillful thoughts are abandoned and subside. Когда, стиснув зубы и прижав язык к нёбу – он сдавливает, сдерживает, и сминает свой ум с помощью своего ума, эти порочные, неблаготворные мысли отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. With their abandoning, he steadies his mind right within, settles it, unifies it, and concentrates it. С их уходом, он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Seyyathāpi, bhikkhave, balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Just as a strong man, seizing a weaker man by the head or the throat or the shoulders, would beat him down, constrain, and crush him; in the same way, if evil, unskillful thoughts — imbued with desire, aversion or delusion — still arise in the monk while he is attending to the relaxing of thought-fabrication with regard to those thoughts, Подобно тому как сильный человек, схватив более слабого человека за голову, горло или плечи, сдавливает, сдерживает и сминает его, точно так же если порочные, неблаготворные мысли – связанные с желанием, отвращением или заблуждением – все еще возникают у монаха, в то время как он обращает внимание на расслабление мысле-конструирования, связанного с такими мыслями,
Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. then — with his teeth clenched and his tongue pressed against the roof of his mouth — he should beat down, constrain, and crush his mind with his awareness. то - стиснув зубы и прижав язык к нёбу – он сдавливает, сдерживает, и сминает свой ум с помощью своего ума.
Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. As — with his teeth clenched and his tongue pressed against the roof of his mouth — he is beating down, constraining, and crushing his mind with his awareness, those evil, unskillful thoughts are abandoned and subside. Когда, стиснув зубы и прижав язык к нёбу – он сдавливает, сдерживает, и сминает свой ум с помощью своего ума, эти порочные, неблаготворные мысли отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. With their abandoning, he steadies his mind right within, settles it, unifies it, and concentrates it. С их уходом монах уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.