Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 20 Наставление о расслаблении мыслей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 20 Наставление о расслаблении мыслей Далее >>
Закладка

221. "Yato kho [yato ca kho (syā. ka.)], bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. Yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. Acchecchi taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"ti.

пали english - Thanissaro bhikkhu русский - Д. Ивахненко, правки khantibalo Комментарии
221."Yato kho [yato ca kho (syā. ka.)], bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. "Now when a monk. .. attending to another theme. И когда порочные, неблаготворные мысли – связанные с желанием, отвращением или заблуждением – возникают у монаха, в то время как он рассматривает и обращает внимание на какое-то представление, он обращает внимание на другое представление, помимо этого, связанное с тем, что благотворно. И тогда те порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их уходом он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. ...scrutinizing the drawbacks of those thoughts. И также при тщательном исследовании недостатков этих мыслей те порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их уходом он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. ...paying no mind and paying no attention to those thoughts... И также поскольку он не занимает ими свой ум и не уделяет им никакого внимания - эти порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их уходом он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. ...attending to the relaxing of thought-fabrication with regard to those thoughts. И также поскольку он обращает внимание на расслабление мысле-конструирования, связанного с такими мыслями - эти порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их уходом он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. ...beating down, constraining and crushing his mind with his awareness. И также поскольку он, стиснув зубы и прижав язык к нёбу – сдавливает, сдерживает, и сминает свой ум с помощью своего осознания - эти порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. ... steadies his mind right within, settles it, unifies it and concentrates it. С их уходом он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. He is then called a monk with mastery over the ways of thought sequences. Тогда его называют монахом, обладающим владычеством над цепочками мыслей.
Yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. He thinks whatever thought he wants to, and doesn't think whatever thought he doesn't. Он думает ту мысль, которую хочет, и не думает ту мысль, которую не хочет.
Acchecchi taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā"ti. He has severed craving, thrown off the fetters, and — through the right penetration of conceit — has made an end of suffering and stress. Он отсек жажду, отбросил оковы, и с помощью правильного проникновения в суть самомнения положил конец страданию."