Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 20 Наставление о расслаблении мыслей
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 20 Наставление о расслаблении мыслей Далее >>
Закладка

217. "Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – 'itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā'ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – 'itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā'ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

пали english - Thanissaro bhikkhu русский - Д. Ивахненко, правки khantibalo Комментарии
217."Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – 'itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā'ti. "If evil, unskillful thoughts — imbued with desire, aversion, or delusion — still arise in the monk while he is attending to this other theme, connected with what is skillful, he should scrutinize the drawbacks of those thoughts: 'Truly, these thoughts of mine are unskillful, these thoughts of mine are blameworthy, these thoughts of mine result in stress. Если порочные, неблаготворные мысли – связанные с желанием, отвращением или заблуждением – все еще возникают у монаха, в то время как он обращает внимание на это другое представление, связанное с тем, что благотворно, он должен тщательно исследовать недостатки этих мыслей: "Действительно, эти мои мысли – неблаготворны, заслуживают порицания, приводят к страданию".
Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. ' As he is scrutinizing the drawbacks of those thoughts, those evil, unskillful thoughts — imbued with desire, aversion, or delusion — are abandoned and subside. И когда он тщательно исследует их недостатки, порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. With their abandoning, he steadies his mind right within, settles it, unifies it, and concentrates it. С их уходом, он уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.
Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – 'itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā'ti. Just as a young woman — or man — fond of adornment, would be horrified, humiliated, and disgusted if the carcass of a snake or a dog or a human being were hung from her neck; in the same way, if evil, unskillful thoughts — imbued with desire, aversion, or delusion — still arise in the monk while he is attending to this other theme, connected with what is skillful, he should scrutinize the drawbacks of those thoughts: 'Truly, these thoughts of mine are unskillful, these thoughts of mine are blameworthy, these thoughts of mine result in stress. Подобно тому как молодая женщина – или молодой человек – любящие украшения, пришли бы в ужас, были бы оскорблены, и испытали бы отвращение, если скелет змеи, собаки или человека был бы повешен им на шею; точно так же, если порочные, неблаготворные мысли – связанные с желанием, отвращением или заблуждением – все еще возникают у монаха, в то время как он обращает внимание на это другое представление, связанное с тем, что благотворно, он должен тщательно исследовать недостатки этих мыслей: "Действительно, эти мои мысли – неблаготворны, заслуживают порицания, приводят к страданию".
Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. ' As he is scrutinizing the drawbacks of those thoughts, those evil, unskillful thoughts — imbued with desire, aversion, or delusion — are abandoned and subside. И когда он тщательно исследует их недостатки, порочные, неблаготворные мысли, связанные с желанием, отвращением или заблуждением, отбрасываются и стихают.
Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. With their abandoning, he steadies his mind right within, settles it, unifies it, and concentrates it. С их отбрасыванием монах уравновешивает свой ум изнутри, успокаивает его, объединяет его, и собирает его.