Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 2 Наставление о всех влечениях >> Влечения, устраняемые с помощью видения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Влечения, устраняемые с помощью видения Далее >>
Закладка

19. "Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. 'Atthi me attā'ti vā assa [vāssa (sī. syā. pī.)] saccato thetato diṭṭhi uppajjati; 'natthi me attā'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva anattānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'anattanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃ diṭṭhi hoti – 'yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī'ti. Idaṃ vuccati, bhikkhave, diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. Diṭṭhisaṃyojanasaṃyutto, bhikkhave, assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 'na parimuccati dukkhasmā'ti vadāmi.

пали Пали - CST formatted english - Thanissaro bhikkhu русский - Д. Ивахненко, правки khantibalo Комментарии
19."Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. Tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjati. As he attends inappropriately in this way, one of six kinds of view arises in him: У того, кто таким образом не основательно обращает внимание, возникает одно из шести воззрений:
'Atthi me attā'ti vā assa [vāssa (sī. syā. pī.)] saccato thetato diṭṭhi uppajjati; 'natthi me attā'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva anattānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'anattanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃ diṭṭhi hoti – 'yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatī'ti. 'Atthi me attā'ti vā assa saccato thetato diṭṭhi uppajjati; 'natthi me attā'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'attanāva anattānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; 'anattanāva attānaṃ sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati; atha vā panassa evaṃ diṭṭhi hoti – 'yo me ayaṃ attā vado vedeyyo tatra tatra kalyāṇa'pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti so kho pana me ayaṃ attā nicco dhuvo sassato avipariṇāma'dhammo sassatisamaṃ tatheva ṭhassatī'ti. The view I have a self arises in him as true & established, or the view I have no self … or the view It is precisely by means of self that I perceive self … or the view It is precisely by means of self that I perceive not-self … or the view It is precisely by means of not-self that I perceive self arises in him as true & established, or else he has a view like this: This very self of mine—the knower that is sensitive here & there to the ripening of good & bad actions—is the self of mine that is constant, everlasting, eternal, not subject to change, and will endure as long as eternity. У него возникает как истинное и верное воззрение: "У меня есть [нечто,] являющееся мной", или у него возникает как истинное и верное воззрение "У меня нет чего-либо являющегося мной", или у него возникает как истинное и верное воззрение "Собой я распознаю себя", или у него возникает как истинное и верное воззрение "Собой я распознаю не-себя", или у него возникает как истинное и верное воззрение "Не-собой я распознаю себя". Или же у него появляется воззрение: "Вот это нечто, являющееся мной, которое говорит и ощущает, испытывает то здесь, то там последствия добрых и злых дел, но это моё нечто, являющееся мной, неизменно, постоянно, вечно, не подвержено изменениям, и пребудет на вечные времена".
Idaṃ vuccati, bhikkhave, diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ. Idaṃ vuccati, bhikkhave, diṭṭhi'gataṃ diṭṭhi'gahanaṃ diṭṭhi'kantāraṃ diṭṭhi'visūkaṃ diṭṭhi'vipphanditaṃ diṭṭhi'saṃyojanaṃ. This is called a thicket of views, a wilderness of views, a contortion of views, a writhing of views, a fetter of views. Вот что, монахи, называется теоретизированием, зарослями воззрений, глухоманью воззрений, суматохой воззрений, судорогой воззрений, путами воззрений.
Diṭṭhisaṃyojanasaṃyutto, bhikkhave, assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 'na parimuccati dukkhasmā'ti vadāmi. Diṭṭhi'saṃyojana'saṃyutto, bhikkhave, assutavā puthujjano na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; 'na parimuccati dukkhasmā'ti vadāmi. Bound by a fetter of views, the uninstructed run-of-the-mill person is not freed from birth, aging, & death, from sorrow, lamentation, pain, distress, & despair. He is not freed, I tell you, from suffering & stress.“ Говорю вам, монахи, что опутанный путами воззрений необразованный простолюдин не освобождается от рождения, старения и смерти, от печали, плача, [физической] боли, умственных мук, отчаяния. Не свободен он от страдания.