| Закладка |
"Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso. Kāmavitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati. Byāpādavitakkaṃ ce, bhikkhave - pe - vihiṃsāvitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati. Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya. So tā gāvo tato tato daṇḍena ākoṭeyya paṭikoṭeyya sannirundheyya sannivāreyya. Taṃ kissa hetu? Passati hi so, bhikkhave, gopālako tatonidānaṃ vadhaṃ vā bandhanaṃ vā jāniṃ vā garahaṃ vā. Evameva kho ahaṃ, bhikkhave, addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
|
| пали |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
|
"Yaññadeva, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, tathā tathā nati hoti cetaso.
|
"Whatever a monk keeps pursuing with his thinking & pondering, that becomes the inclination of his awareness.
|
К чему бы монах не стремился своим мышлением и обдумыванием, это становится склонностью его ума.
|
|
|
Kāmavitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi nekkhammavitakkaṃ, kāmavitakkaṃ bahulamakāsi, tassa taṃ kāmavitakkāya cittaṃ namati.
|
If a monk keeps pursuing thinking imbued with sensuality, abandoning thinking imbued with renunciation, his mind is bent by that thinking imbued with sensuality.
|
Если монах продолжает стремиться к мыслям чувственных удовольствий, отбрасывая мысли отрешения, его ум склоняется к мыслям чувственных удовольствий.
|
|
|
Byāpādavitakkaṃ ce, bhikkhave - pe - vihiṃsāvitakkaṃ ce, bhikkhave, bhikkhu bahulamanuvitakketi anuvicāreti, pahāsi avihiṃsāvitakkaṃ, vihiṃsāvitakkaṃ bahulamakāsi, tassa taṃ vihiṃsāvitakkāya cittaṃ namati.
|
If a monk keeps pursuing thinking imbued with ill will ... harmfulness, abandoning thinking imbued with harmlessness, his mind is bent by that thinking imbued with harmfulness.
|
Если монах продолжает стремиться к мыслям недоброжелательности... жестокости, отбрасывая мысли отказа от жестокости, его ум благодаря этому мышлению склоняется к мыслям жестокости.
|
|
|
Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye kiṭṭhasambādhe gopālako gāvo rakkheyya.
|
"Just as in the last month of the Rains, in the autumn season when the crops are ripening, a cowherd would look after his cows:
|
Подобно тому как в последний месяц сезона дождей, когда на дворе осень и созревает урожай, пастух следит за своими коровами.
|
|
|
So tā gāvo tato tato daṇḍena ākoṭeyya paṭikoṭeyya sannirundheyya sannivāreyya.
|
He would tap & poke & check & curb them with a stick on this side & that.
|
Он тыкает, толкает, смиряет и сдерживает их палкой со всех сторон.
|
|
|
Taṃ kissa hetu?
|
Why is that?
|
По какой причине?
|
|
|
Passati hi so, bhikkhave, gopālako tatonidānaṃ vadhaṃ vā bandhanaṃ vā jāniṃ vā garahaṃ vā.
|
Because he foresees flogging or imprisonment or a fine or public censure arising from that [if he let his cows wander into the crops].
|
Потому что он предвидит наказание плетьми, лишение свободы, штраф или порицание, порождаемое этим [если он позволит коровам гулять по полям с посадками].
|
|
|
Evameva kho ahaṃ, bhikkhave, addasaṃ akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ.
|
In the same way I foresaw in unskillful qualities drawbacks, degradation, & defilement, and I foresaw in skillful qualities rewards related to renunciation & promoting cleansing.
|
Таким же образом я предвидел недостатки, деградацию и загрязнение в неблаготворных способах поведения и я предвидел пользу в благотворных способах поведения, связанную с отрешением и способствующую очищению.
|
|