| пали |
english - Бхиккху Бодхи |
Комментарии |
|
407.Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi – "tena hi tvaṃ, nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsī"ti.
|
16-26. Then the Blessed One addressed the venerable Nandaka: "Well then, Nandaka, tomorrow too you should advise those bhikkhunis in exactly the same way."
|
|
|
"Evaṃ, bhante"ti kho āyasmā nandako bhagavato paccassosi.
|
"Yes, venerable sir," the venerable Nandaka replied.
|
|
|
Atha kho āyasmā nandako tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi.
|
Then, the next morning, the venerable Nandaka dressed...(repeat verbatim §§4—14 above, as far as)
|
|
|
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami.
|
|
|
|
Addasaṃsu kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ.
|
|
|
|
Disvāna āsanaṃ paññāpesuṃ, udakañca pādānaṃ upaṭṭhapesuṃ.
|
|
|
|
Nisīdi kho āyasmā nandako paññatte āsane.
|
|
|
|
Nisajja pāde pakkhālesi.
|
|
|
|
Tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
|
|
|
|
Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca – "paṭipucchakathā kho, bhaginiyo, bhavissati.
|
|
|
|
Tattha ājānantīhi 'ājānāmā' tissa vacanīyaṃ, na ājānantīhi 'na ājānāmā' tissa vacanīyaṃ.
|
|
|
|
Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo – 'idaṃ, bhante, kathaṃ; imassa kvattho"'ti.
|
|
|
|
"Ettakenapi mayaṃ, bhante, ayyassa nandakassa attamanā abhiraddhā yaṃ no ayyo nandako pavāretī"ti.
|
|
|