| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
398. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatigotamī bhagavantaṃ etadavoca – "ovadatu, bhante, bhagavā bhikkhuniyo; anusāsatu, bhante, bhagavā bhikkhuniyo; karotu, bhante, bhagavā bhikkhunīnaṃ dhammiṃ katha"nti [dhammikathanti (syā. kaṃ. ka.)]. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 398.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. | 1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Savatthi in Jeta's Grove, Anathapindika's Park. | |
| Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. | 2. Then Mahapajapati Gotami together with five hundred bhikkhunis went to the Blessed One. | |
| Ekamantaṃ ṭhitā kho mahāpajāpatigotamī bhagavantaṃ etadavoca – "ovadatu, bhante, bhagavā bhikkhuniyo; anusāsatu, bhante, bhagavā bhikkhuniyo; karotu, bhante, bhagavā bhikkhunīnaṃ dhammiṃ katha"nti [dhammikathanti (syā. kaṃ. ka.)]. | After paying homage to the Blessed One, she stood at one side and said to him: "Venerable sir, let the Blessed One advise the bhikkhunis, let the Blessed One instruct the bhikkhunis, let the Blessed One give the bhikkhunis a talk on the Dhamma." |