Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 146 Наставление Нандаки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 146 Наставление Нандаки Далее >>
Закладка

398. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatigotamī bhagavantaṃ etadavoca – "ovadatu, bhante, bhagavā bhikkhuniyo; anusāsatu, bhante, bhagavā bhikkhuniyo; karotu, bhante, bhagavā bhikkhunīnaṃ dhammiṃ katha"nti [dhammikathanti (syā. kaṃ. ka.)].

пали english - Бхиккху Бодхи Комментарии
398.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. 1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Savatthi in Jeta's Grove, Anathapindika's Park.
Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 2. Then Mahapajapati Gotami together with five hundred bhikkhunis went to the Blessed One.
Ekamantaṃ ṭhitā kho mahāpajāpatigotamī bhagavantaṃ etadavoca – "ovadatu, bhante, bhagavā bhikkhuniyo; anusāsatu, bhante, bhagavā bhikkhuniyo; karotu, bhante, bhagavā bhikkhunīnaṃ dhammiṃ katha"nti [dhammikathanti (syā. kaṃ. ka.)]. After paying homage to the Blessed One, she stood at one side and said to him: "Venerable sir, let the Blessed One advise the bhikkhunis, let the Blessed One instruct the bhikkhunis, let the Blessed One give the bhikkhunis a talk on the Dhamma."