Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 145
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 145 Далее >>
Закладка

"Santi kho, puṇṇa, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Taṃ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. 'Nandīsamudayā dukkhasamudayo, puṇṇā'ti vadāmi.

пали english - Бхиккху Бодхи Комментарии
"Santi kho, puṇṇa, sotaviññeyyā saddā… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā… manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. There are, Punna, sounds cognizable by the ear...odours cognizable by the nose...flavours cognizable by the tongue...tangibles cognizable by the body...mind-objects cognizable by the mind that are wished for, desired, agreeable, and likeable, connected with sensual desire and provocative of lust.
Taṃ ce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. If a bhikkhu delights in them, welcomes them, and remains holding to them,
Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. delight arises in him.
'Nandīsamudayā dukkhasamudayo, puṇṇā'ti vadāmi. With the arising of delight, Punna, there is the arising of suffering, I say. Ошибка распознавания, исправил. Вы тоже можете исправлять, если видите.
Все комментарии (2)