| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Santi ca kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Taṃ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. 'Nandīnirodhā dukkhanirodho, puṇṇā'ti vadāmi. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Santi ca kho, puṇṇa, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. | 4. "Punna, there are forms cognizable by the eye... | |
| Taṃ ce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. | ||
| Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nandī nirujjhati. | ||
| 'Nandīnirodhā dukkhanirodho, puṇṇā'ti vadāmi. |