| пали |
Пали - CST formatted |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
|
Atha kho āyasmā ca sāriputto āyasmā ca ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.
|
Atha kho āyasmā ca sāriputto āyasmā ca ānando anāthapiṇḍikaṃ gahapatiṃ iminā ovādena ovaditvā uṭṭhāy-āsanā pakkamiṃsu.
|
Then Ven. Sariputta and Ven. Ananda, having given this instruction to Anathapindika the householder, got up from their seats and left.
|
И тогда почтенные Сарипутта и Ананда, преподав домохозяину Анатхапиндике это наставление, встали со своего места и ушли.
|
|
|
Atha kho anāthapiṇḍiko gahapati, acirapakkante āyasmante ca sāriputte āyasmante ca ānande, kālamakāsi tusitaṃ kāyaṃ upapajji.
|
Atha kho anāthapiṇḍiko gahapati, acira'pakkante āyasmante ca sāriputte āyasmante ca ānande, kālam'akāsi tusitaṃ kāyaṃ upapajji.
|
Then, not long after they left, Anathapindika the householder died and reappeared in the Tusita heaven.
|
Вскоре после ухода почтенных Сарипутты и Ананды домохозяин Анатхапиндика скончался и переродился на небесах Тусита ("Довольных").
|
|
|
Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
Atha kho anāthapiṇḍiko deva'putto abhikkantāya rattiyā abhikkanta'vaṇṇo kevala'kappaṃ jeta'vanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ aṭṭhāsi.
|
Then Anathapindika the deva's son, in the far extreme of the night, his extreme radiance lighting up the entirety of Jeta's Grove, went to the Blessed One and, on arrival, bowed down to him and stood to one side.
|
И однажды Анатхапиндика - сын божества поздно ночью появился в роще Джеты. Осветив всю её своим прекрасным сиянием он приблизился к Благословенному. Приблизившись и поприветствовав Благословенного, он стал в одной стороне от него.
|
|
|
Ekamantaṃ jṭhito kho anāthapiṇḍiko devaputto bhagavantaṃ gāthāhi ajjhabhāsi –
|
Ekam'antaṃ ṭhito kho anāthapiṇḍiko deva'putto bhagavantaṃ gāthāhi ajjhabhāsi –
|
As he was standing there, he addressed the Blessed One with this verse:
|
Стоя в одной стороне от него Анатхапиндика - сын божества обратился к Благословенному стихами:
|
гы, тут похоче очепятка - jṭhito j лишнее во втором слове
Все комментарии (1)
|