Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 143 Наставления Анатхапиндике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 143 Наставления Анатхапиндике Далее >>
Закладка

387. Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti? "Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā"ti. "Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti. "Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti.

пали Пали - CST formatted english - Thanissaro bhikkhu русский - khantibalo Комментарии
387.Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. When this was said, Anathapindika the householder wept and shed tears. Когда так было сказано, домохозяин Анатхапиндика расплакался и разрыдался.
Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti? Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti? Ven. Ananda said to him, "Are you sinking, householder? Are you foundering? " И тут почтенный Ананда обратился к домохозяину Анатхапиндике с такими словами: "Ты тонешь, домохозяин, ты погружаешься?". для слова olīyasi есть комментарий: Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti.
Все комментарии (1)
"Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā"ti. "Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgha'rattaṃ satthā payirupāsito mano'bhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā suta'pubbā"ti. "No, venerable sir. I'm not sinking, nor am I foundering. It's just that for a long time I have attended to the Teacher, and to the monks who inspire my heart, but never before have I heard a talk on the Dhamma like this." "Нет, о почтенный Ананда, я не тону и не погружаюсь. За всё время, сколько я встречаюсь с Учителем и вдохновляющими мой разум монахами, никогда ещё я не слышал такого наставления по Дхамме".
"Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti. "Na kho, gahapati, gihīnaṃ odāta'vasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti. "This sort of talk on the Dhamma, householder, is not given to lay people clad in white. This sort of talk on the Dhamma is given to those gone forth." "Домохозяин, такие учения не даются мирянам, одетым в белое, такие учения даются оставившим мирскую жизнь".
"Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. "Tena hi, bhante sāriputta, gihīnampi odāta'vasanānaṃ evarūpī dhammī kathā paṭibhātu. "In that case, Ven. Sariputta, please let this sort of talk on the Dhamma be given to lay people clad in white. "Раз так, о почтенный Сариптутта, то пусть такие учения даются и мирянам, одетым в белое.
Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti. Santi hi, bhante, kula'puttā appa'rajakkha'jātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti. There are clansmen with little dust in their eyes who are wasting away through not hearing [this] Dhamma. There will be those who will understand it." Почтенный, среди выходцев из [благородных] семей есть люди с небольшим количеством пыли в глазах, которые пропадают, не услышав [этого] учения. Некоторые из них смогут понять его.".