| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
387. Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti? "Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā"ti. "Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti. "Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti. |
| пали | Пали - CST formatted | english - Thanissaro bhikkhu | русский - khantibalo | Комментарии |
| 387.Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. | Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi. | When this was said, Anathapindika the householder wept and shed tears. | Когда так было сказано, домохозяин Анатхапиндика расплакался и разрыдался. | |
| Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti? | Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti? | Ven. Ananda said to him, "Are you sinking, householder? Are you foundering? " | И тут почтенный Ананда обратился к домохозяину Анатхапиндике с такими словами: "Ты тонешь, домохозяин, ты погружаешься?". |
для слова olīyasi есть комментарий: Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti. Все комментарии (1) |
| "Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā"ti. | "Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgha'rattaṃ satthā payirupāsito mano'bhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā suta'pubbā"ti. | "No, venerable sir. I'm not sinking, nor am I foundering. It's just that for a long time I have attended to the Teacher, and to the monks who inspire my heart, but never before have I heard a talk on the Dhamma like this." | "Нет, о почтенный Ананда, я не тону и не погружаюсь. За всё время, сколько я встречаюсь с Учителем и вдохновляющими мой разум монахами, никогда ещё я не слышал такого наставления по Дхамме". | |
| "Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti. | "Na kho, gahapati, gihīnaṃ odāta'vasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti. | "This sort of talk on the Dhamma, householder, is not given to lay people clad in white. This sort of talk on the Dhamma is given to those gone forth." | "Домохозяин, такие учения не даются мирянам, одетым в белое, такие учения даются оставившим мирскую жизнь". |
А это не кулак учителя, об отсутствии которого в ДН 16 говорится? Все комментарии (1) |
| "Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu. | "Tena hi, bhante sāriputta, gihīnampi odāta'vasanānaṃ evarūpī dhammī kathā paṭibhātu. | "In that case, Ven. Sariputta, please let this sort of talk on the Dhamma be given to lay people clad in white. | "Раз так, о почтенный Сариптутта, то пусть такие учения даются и мирянам, одетым в белое. | |
| Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti. | Santi hi, bhante, kula'puttā appa'rajakkha'jātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti. | There are clansmen with little dust in their eyes who are wasting away through not hearing [this] Dhamma. There will be those who will understand it." | Почтенный, среди выходцев из [благородных] семей есть люди с небольшим количеством пыли в глазах, которые пропадают, не услышав [этого] учения. Некоторые из них смогут понять его.". |