| пали |
Пали - CST formatted |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
|
387.Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi.
|
Evaṃ vutte, anāthapiṇḍiko gahapati parodi, assūni pavattesi.
|
When this was said, Anathapindika the householder wept and shed tears.
|
Когда так было сказано, домохозяин Анатхапиндика расплакался и разрыдался.
|
|
|
Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti?
|
Atha kho āyasmā ānando anāthapiṇḍikaṃ gahapatiṃ etadavoca – "olīyasi kho tvaṃ, gahapati, saṃsīdasi kho tvaṃ, gahapatī"ti?
|
Ven. Ananda said to him, "Are you sinking, householder? Are you foundering? "
|
И тут почтенный Ананда обратился к домохозяину Анатхапиндике с такими словами: "Ты тонешь, домохозяин, ты погружаешься?".
|
для слова olīyasi есть комментарий: Olīyasīti attano sampattiṃ disvā ārammaṇesu bajjhasi allīyasīti.
Все комментарии (1)
|
|
"Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgharattaṃ satthā payirupāsito manobhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā sutapubbā"ti.
|
"Nāhaṃ, bhante ānanda, olīyāmi, napi saṃsīdāmi; api ca me dīgha'rattaṃ satthā payirupāsito mano'bhāvanīyā ca bhikkhū; na ca me evarūpī dhammī kathā suta'pubbā"ti.
|
"No, venerable sir. I'm not sinking, nor am I foundering. It's just that for a long time I have attended to the Teacher, and to the monks who inspire my heart, but never before have I heard a talk on the Dhamma like this."
|
"Нет, о почтенный Ананда, я не тону и не погружаюсь. За всё время, сколько я встречаюсь с Учителем и вдохновляющими мой разум монахами, никогда ещё я не слышал такого наставления по Дхамме".
|
|
|
"Na kho, gahapati, gihīnaṃ odātavasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti.
|
"Na kho, gahapati, gihīnaṃ odāta'vasanānaṃ evarūpī dhammī kathā paṭibhāti; pabbajitānaṃ kho, gahapati, evarūpī dhammī kathā paṭibhātī"ti.
|
"This sort of talk on the Dhamma, householder, is not given to lay people clad in white. This sort of talk on the Dhamma is given to those gone forth."
|
"Домохозяин, такие учения не даются мирянам, одетым в белое, такие учения даются оставившим мирскую жизнь".
|
|
|
"Tena hi, bhante sāriputta, gihīnampi odātavasanānaṃ evarūpī dhammī kathā paṭibhātu.
|
"Tena hi, bhante sāriputta, gihīnampi odāta'vasanānaṃ evarūpī dhammī kathā paṭibhātu.
|
"In that case, Ven. Sariputta, please let this sort of talk on the Dhamma be given to lay people clad in white.
|
"Раз так, о почтенный Сариптутта, то пусть такие учения даются и мирянам, одетым в белое.
|
|
|
Santi hi, bhante, kulaputtā apparajakkhajātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti.
|
Santi hi, bhante, kula'puttā appa'rajakkha'jātikā, assavanatā dhammassa parihāyanti; bhavissanti dhammassa aññātāro"ti.
|
There are clansmen with little dust in their eyes who are wasting away through not hearing [this] Dhamma. There will be those who will understand it."
|
Почтенный, среди выходцев из [благородных] семей есть люди с небольшим количеством пыли в глазах, которые пропадают, не услышав [этого] учения. Некоторые из них смогут понять его.".
|
|