| пали |
Пали - CST formatted |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
|
"Evaṃ, bhante"ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
"Evaṃ, bhante"ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdi.
|
Responding, "As you say, lord," to Anathapindika the householder, the man went to the Blessed One and, on arrival, bowed down to him and sat to one side.
|
Выслушав указание домохозяина Анатхапиндики, слуга ответил: "Да будет так, почтенный" и отправился к Благословенному. Подойдя и поприветствовав Благословенного, он сел в одной стороне от него.
|
|
|
Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
|
Ekam'antaṃ nisinno kho so puriso bhagavantaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷha'gilāno.
|
As he was sitting there he said, "Lord, Anathapindika the householder is diseased, in pain, severely ill.
|
Сидя в одной стороне от него, слуга обратился к Благословенному с такими словами: "Почтенный, домохозяин Анатхапиндика поражён недугом, страдает, тяжело болеет.
|
|
|
So bhagavato pāde sirasā vandatī"ti.
|
So bhagavato pāde sirasā vandatī"ti.
|
He pays homage with his head to the Blessed One's feet."
|
Он кланяется в ноги Благословенному.'
|
|
|
Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi.
|
Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekam'antaṃ nisīdi.
|
Then he went to Ven. Sariputta and, on arrival, bowed down to him and sat to one side.
|
Затем слуга отправился к почтенному Сарипутте. Подойдя к почтенному Сарипутте и поклонившись, он сел в одной стороне от него.
|
|
|
Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
|
Ekam'antaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷha'gilāno.
|
As he was sitting there he said, 'Venerable sir, Anathapindika the householder is diseased, in pain, severely ill.
|
Сидя в одной стороне от него, слуга обратился к почтенному Сарипутте с такими словами: "Почтенный, домохозяин Анатхапиндика поражён недугом, страдает, тяжело болеет.
|
|
|
So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti.
|
So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti.
|
He pays homage with his head to Ven. Sariputta's feet." Then he said, "It would be good if Ven. Sariputta would visit Anathapindika's home, out of sympathy for him."
|
Он кланяется в ноги почтенному Сарипутте и говорит: "Будет хорошо, если почтенный Сарипутта из сострадания посетит дом Анатхапиндики."
|
|
|
Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.
|
Adhivāsesi kho āyasmā sāriputto tuṇhī'bhāvena.
|
Ven. Sariputta acquiesced through silence.
|
Почтенный Сарипутта молча согласился.
|
|