Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 143 Наставления Анатхапиндике
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 143 Наставления Анатхапиндике Далее >>
Закладка

"Evaṃ, bhante"ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī"ti. Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

пали Пали - CST formatted english - Thanissaro bhikkhu русский - khantibalo Комментарии
"Evaṃ, bhante"ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. "Evaṃ, bhante"ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekam'antaṃ nisīdi. Responding, "As you say, lord," to Anathapindika the householder, the man went to the Blessed One and, on arrival, bowed down to him and sat to one side. Выслушав указание домохозяина Анатхапиндики, слуга ответил: "Да будет так, почтенный" и отправился к Благословенному. Подойдя и поприветствовав Благословенного, он сел в одной стороне от него.
Ekamantaṃ nisinno kho so puriso bhagavantaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. Ekam'antaṃ nisinno kho so puriso bhagavantaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷha'gilāno. As he was sitting there he said, "Lord, Anathapindika the householder is diseased, in pain, severely ill. Сидя в одной стороне от него, слуга обратился к Благословенному с такими словами: "Почтенный, домохозяин Анатхапиндика поражён недугом, страдает, тяжело болеет.
So bhagavato pāde sirasā vandatī"ti. So bhagavato pāde sirasā vandatī"ti. He pays homage with his head to the Blessed One's feet." Он кланяется в ноги Благословенному.'
Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Yena cāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekam'antaṃ nisīdi. Then he went to Ven. Sariputta and, on arrival, bowed down to him and sat to one side. Затем слуга отправился к почтенному Сарипутте. Подойдя к почтенному Сарипутте и поклонившись, он сел в одной стороне от него.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno. Ekam'antaṃ nisinno kho so puriso āyasmantaṃ sāriputtaṃ etadavoca – "anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷha'gilāno. As he was sitting there he said, 'Venerable sir, Anathapindika the householder is diseased, in pain, severely ill. Сидя в одной стороне от него, слуга обратился к почтенному Сарипутте с такими словами: "Почтенный, домохозяин Анатхапиндика поражён недугом, страдает, тяжело болеет.
So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti. So āyasmato sāriputtassa pāde sirasā vandati; evañca vadeti – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti. He pays homage with his head to Ven. Sariputta's feet." Then he said, "It would be good if Ven. Sariputta would visit Anathapindika's home, out of sympathy for him." Он кланяется в ноги почтенному Сарипутте и говорит: "Будет хорошо, если почтенный Сарипутта из сострадания посетит дом Анатхапиндики."
Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena. Adhivāsesi kho āyasmā sāriputto tuṇhī'bhāvena. Ven. Sariputta acquiesced through silence. Почтенный Сарипутта молча согласился.