| пали |
Пали - CST formatted |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
|
383.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.
|
I have heard that on one occasion the Blessed One was staying near Savatthi, in Jeta's Grove, Anathapindika's monastery.
|
Так я слышал. Однажды Благословенный находился в роще Джеты в Саваттхи, в монастыре Анатхапиндики.
|
|
|
Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷhagilāno.
|
Tena kho pana samayena anāthapiṇḍiko gahapati ābādhiko hoti dukkhito bāḷha'gilāno.
|
And on that occasion Anathapindika the householder was diseased, in pain, severely ill.
|
В это время домохозяин Анатхапиндика был поражён недугом, страдал, тяжело болел.
|
|
|
Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi – "ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi [vandāhi evañca vadehi (sabbattha) aññasuttesu pana natthi] – 'anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
|
Atha kho anāthapiṇḍiko gahapati aññataraṃ purisaṃ āmantesi – "ehi tvaṃ, ambho purisa, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandāhi – 'anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷha'gilāno.
|
Then Anathapindika the householder said to one of his men, "Come, my good man. Go to the Blessed One and, on arrival, pay homage to his feet with your head in my name and say 'Lord, Anathapindika the householder is diseased, in pain, severely ill.
|
И однажды домохозяин Анатхапиндика сказал одному из своих слуг: "Любезный слуга, отправляйся в путь. Пойди к Благословенному, придя и поклонившись в ноги от моего имени, скажи: 'Почтенный, домохозяин Анатхапиндика поражён недугом, испытывает страдания, тяжело болеет.
|
|
|
So bhagavato pāde sirasā vandatī'ti.
|
So bhagavato pāde sirasā vandatī'ti.
|
He pays homage with his head to the Blessed One's feet.'
|
Он кланяется в ноги Благословенному.'
|
|
|
Yena cāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi [vandāhi evañca vadehi (sabbattha) aññasuttesu pana natthi] – 'anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
|
Yena cāyasmā sāriputto tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato sāriputtassa pāde sirasā vandāhi – 'anāthapiṇḍiko, bhante, gahapati ābādhiko dukkhito bāḷha'gilāno.
|
Then go to Ven. Sariputta and, on arrival, pay homage to his feet with your head in my name and say 'Venerable sir, Anathapindika the householder is diseased, in pain, severely ill.
|
Затем иди к почтенному Сарипутте, подойдя и поклонившись в ноги от моего имени, скажи: 'Почтенный, домохозяин Анатхапиндика поражён недугом, страдает, тяжело болеет.
|
|
|
So āyasmato sāriputtassa pāde sirasā vandatī'ti.
|
So āyasmato sāriputtassa pāde sirasā vandatī'ti.
|
He pays homage with his head to your feet.'
|
Он кланяется в ноги почтенному Сарипутте.'
|
|
|
Evañca vadehi – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti.
|
Evañca vadehi – 'sādhu kira, bhante, āyasmā sāriputto yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti.
|
Then say: 'It would be good if Ven. Sariputta would visit Anathapindika's home, out of sympathy for him.'"
|
И также скажи: 'Будет хорошо, если почтенный Сарипутта из сострадания посетит дом Анатхапиндики.'"
|
|