| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
357. "Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭā [samphassa (sī. pī.), saṅghaṭā (syā. kaṃ.)] samodhānā usmā jāyati, tejo abhinibbattati, tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vikkhepā yā tajjā usmā sā nirujjhati, sā vūpasammati; evameva kho, bhikkhu, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. So sukhaṃ vedanaṃ vedayamāno 'sukhaṃ vedanaṃ vedayāmī'ti pajānāti. 'Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī'ti pajānāti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Seyyathāpi, bhikkhu, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭā [samphassa (sī. pī.), saṅghaṭā (syā. kaṃ.)] samodhānā usmā jāyati, tejo abhinibbattati, tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānābhāvā vikkhepā yā tajjā usmā sā nirujjhati, sā vūpasammati; evameva kho, bhikkhu, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. | Bhikkhu, just as from the contact and friction of two fire-sticks heat is generated and fire is produced, and with the separation and disjunction of these two fire-sticks the corresponding heat ceases and subsides; so too, in dependence on a contact to be felt as pleasant... | |
| So sukhaṃ vedanaṃ vedayamāno 'sukhaṃ vedanaṃ vedayāmī'ti pajānāti. | ||
| 'Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammatī'ti pajānāti. |