| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
358. "Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. So dukkhaṃ vedanaṃ vedayamāno 'dukkhaṃ vedanaṃ vedayāmī'ti pajānāti. 'Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī'ti pajānāti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Dukkhavedaniyaṃ, bhikkhu, phassaṃ paṭicca uppajjati dukkhā vedanā. | to be felt as painful... | |
| So dukkhaṃ vedanaṃ vedayamāno 'dukkhaṃ vedanaṃ vedayāmī'ti pajānāti. | ||
| 'Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammatī'ti pajānāti. |