Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 140 Наставление об анализе элементов
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 Наставление об анализе элементов Далее >>
Закладка

Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthārakaṃ [tiṇasantharikaṃ (sī.), tiṇasantharakaṃ (syā. kaṃ.)] paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi.

пали english - Бхиккху Бодхи Комментарии
Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthārakaṃ [tiṇasantharikaṃ (sī.), tiṇasantharakaṃ (syā. kaṃ.)] paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 4. Then the Blessed One entered the potter's workshop, prepared a spread of grass at one end, and sat down, folding his legs crosswise, setting his body erect, and establishing mindfulness in front of him.
Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Then the Blessed One spent most of the night seated [in meditation],
Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi. and the venerable Pukkusati also spent most of the night seated [in meditation].