| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthārakaṃ [tiṇasantharikaṃ (sī.), tiṇasantharakaṃ (syā. kaṃ.)] paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Atha kho bhagavā kumbhakārāvesanaṃ pavisitvā ekamantaṃ tiṇasanthārakaṃ [tiṇasantharikaṃ (sī.), tiṇasantharakaṃ (syā. kaṃ.)] paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. | 4. Then the Blessed One entered the potter's workshop, prepared a spread of grass at one end, and sat down, folding his legs crosswise, setting his body erect, and establishing mindfulness in front of him. | |
| Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmesi. | Then the Blessed One spent most of the night seated [in meditation], | |
| Āyasmāpi kho pukkusāti bahudeva rattiṃ nisajjāya vītināmesi. | and the venerable Pukkusati also spent most of the night seated [in meditation]. |