Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 128
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 128 Далее >>
Закладка

"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'atilīnavīriyaṃ kho me udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya; evameva kho me, anuruddhā, atilīnavīriyaṃ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriya"'nti.

пали english - Бхиккху Бодхи Комментарии
"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'atilīnavīriyaṃ kho me udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. 23. "As, Anuruddha, I was abiding diligent...I considered thus: 'Deficiency of energy arose in me, and because of deficiency of energy my concentration fell away;
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. when my concentration fell away, the light and the vision of forms disappeared.'
Seyyathāpi, anuruddhā, puriso vaṭṭakaṃ sithilaṃ gaṇheyya, so tassa hatthato uppateyya; evameva kho me, anuruddhā, atilīnavīriyaṃ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi. Suppose a man were to grip a quail loosely; it would fly out of his hands. So too, a deficiency of energy arose in me...
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. the light and the vision of forms disappeared.
Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriyaṃ, na atilīnavīriya"'nti. [I considered thus:] 'I shall so act that neither doubt nor inattention...nor excess of energy nor deficiency of energy will arise in me again.'