Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 128
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 128 Далее >>
Закладка

"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'accāraddhavīriyaṃ kho me udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Seyyathāpi, anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tattheva patameyya [matameyya (bahūsu) pa + taṃ + eyya = patameyya-iti padavibhāgo] ; evameva kho me, anuruddhā, accāraddhavīriyaṃ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriya"'nti.

пали english - Бхиккху Бодхи Комментарии
"So kho ahaṃ, anuruddhā - pe - tassa mayhaṃ, anuruddhā, etadahosi – 'accāraddhavīriyaṃ kho me udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. 22. "As, Anuruddha, I was abiding diligent...I considered thus: 'Excess of energy arose in me, and because of excess of energy my concentration fell away;
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. when my concentration fell away, the light and the vision of forms disappeared.'
Seyyathāpi, anuruddhā, puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya, so tattheva patameyya [matameyya (bahūsu) pa + taṃ + eyya = patameyya-iti padavibhāgo] ; evameva kho me, anuruddhā, accāraddhavīriyaṃ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi. Suppose a man were to grip a quail tightly with both hands; it would die then and there. So too, an excess of energy arose in me...
Samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. the light and the vision of forms disappeared.
Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati, na amanasikāro, na thinamiddhaṃ, na chambhitattaṃ, na uppilaṃ, na duṭṭhullaṃ, na accāraddhavīriya"'nti. [I considered thus:] 'I shall so act that neither doubt nor inattention...nor inertia nor excess of energy will arise in me again.'